"यष्टिकन्दुकक्रीडा" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २:
| image=Field_hockey.jpg
| imagesize=300px
| caption=हाकीक्रीडायां मग्नाः क्रीडालवाः
| caption=हाकीक्रीडामग्नाः क्रीडालवः
| union=अन्ताराष्ट्रियहाकीसङ्घटनम्
| nickname=हाकी
| first=१९ शतकम्
Line १३ ⟶ १२:
| category=अन्तः-बाह्यक्रीडा
| ball= हाकीकन्दुकः, यष्टिः, पादाच्छादकद्वयम्, उपानहौ
| olympic=१९०८, १९२०, १९२८-विद्यते
}}
'''हाकीक्रीडा'''(Hockey) एका प्रसिद्धा कन्दुकक्रीडा वर्तते । वर्तमानसमये एषा [[भारतम्|भारतदेशस्य]] राष्ट्रियक्रीडा वर्तते । एनां क्रीडां संस्कृतभाषायां '''यष्टिकन्दुकक्रीडा''' इत्यपि वक्तुं शक्यते ।
 
==ऐतिहासिकी पृष्ठभूमिः==
Line २६ ⟶ २४:
अमेरिकाया आदिवासिनो हरिणस्य चरणास्थ्नो यष्टिकां तथा तदीयकृत्तेः कन्दुकं निर्माय क्रीडन्ति स्म । उत्तरामेरिकायां क्रीडेयं हिमे क्रीडयते स्म, यद्यपि तत्र यष्टेः प्रकारो भिन्नोऽभवत् ।
भारतेऽन्यासां कतिपयक्रीडानामिवेयं क्रीडाऽपि इंग्लैण्डत एव समागच्छत् । आंग्लसेनापदाधिकारिणः सर्वप्रथमं कलकत्तामहानगर्यां १६०५ तमे वर्षेऽक्रीडन । १६२५ ई. तोऽग्रे भारतीया अप्यस्यां रुचिमन्तोऽभवन् यद्यपि प्राचीना भारतीया ईदृशीमेव क्रीडामत्र ‘खडो -खुड्’ नाम्ना क्रीडन्ति स्म किञ्च पञ्चाम्बुप्रान्त्तेऽस्यां विशिष्य रुचिरवर्तत तथापि राष्ट्रिय- प्रतियोगितासु समावेशादियं कामपि विशिष्टां ख्यातिमर्जयन्ति सर्वत्र प्रासरत् । पंजाबप्रदेशस्य ‘संसारपुर’ ग्रामं त्वद्यापि ‘हाकी नर्सरी’ ति सम्बोधयन्ति ‘यतोऽनेके हाकीक्रीडकाः प्रसिद्धिं प्रापन् ।
 
==हाकीक्रीडा प्रकाराः==
#फील्ड्-हाकी
#ऐस्-हाकी
#रोल्लन्-हाकी
#स्लेड्ज्-हाकी
#स्ट्रीट्(डेक्)-हाकी
 
==क्रीडाङ्गणं क्रीडोपकरणानि च==
"https://sa.wikipedia.org/wiki/यष्टिकन्दुकक्रीडा" इत्यस्माद् प्रतिप्राप्तम्