"रामगढमण्डलम्" इत्यस्य संस्करणे भेदः

'''रामगडमण्डलम्''' (Deoghar District) झारखण्डराज्यम्|झारखण... नवीनं पृष्ठं निर्मितमस्ति
(भेदः नास्ति)

०५:४९, १ आगस्ट् २०१३ इत्यस्य संस्करणं

रामगडमण्डलम् (Deoghar District) झारखण्डराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं रामगड नगरम् ।

रामगडमण्डलम्
मण्डलम्
झारखण्डराज्ये रामगडमण्डलम्
झारखण्डराज्ये रामगडमण्डलम्
Country भारतम्
States and territories of India झारखण्डराज्यम्
Area
 • Total १,२११ km
Population
 (२००१)
 • Total ९,४९,१५९
 • Density ३०८/km
Website http://ramgarh.nic.in/

भौगोलिकम्

रामगडमण्डलस्य विस्तारः १२११ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे बोकारोमण्डलम्, पश्चिमबङ्गलराज्यम् च, पश्चिमे हजारीबागमण्डलम्, उत्तरे बोकारोमण्डलम्, हजारीबागमण्डलम् च, दक्षिणे राञ्चीमण्डलम् च अस्ति । अत्र दामोदर नदी प्रवहति ।

जनसङ्ख्या

२००१ जनगणनानुगुणं रामगडमण्डलस्य जनसङ्ख्या ९४९१५९ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ६८४ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ६८४ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १३.०६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-९२१ अस्ति । अत्र साक्षरता ७३.९२ % अस्ति ।

सञ्चिका:Hotel-the-fort-ramgarh.jpg
 

वीक्षणीयस्थलानि

अस्मिन्नेव मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  1. मायातुङ्ग्रि मन्दिरम्
  2. टूटी झर्ना मन्दिरम्
  3. खेरे मठ मन्दिरम्
  4. राजरप्पा मन्दिरम्
  5. नैखरी जलबन्ध
  6. धुर्धुरिया जलपात
  7. धारा जलपात इत्यादि ।

बाह्यानुबन्धाः


फलकम्:झारखण्ड मण्डलाः

"https://sa.wikipedia.org/w/index.php?title=रामगढमण्डलम्&oldid=246855" इत्यस्माद् प्रतिप्राप्तम्