"सिद्धगङ्गा" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७:
| settlement_type = मण्डलम्
| image_skyline = Sree Shivakumara Swamiji Dr Abdul Kalam.png
[[File:Sree| Shivakumaraimage_caption Swamiji Dr Abdul Kalam.png|thumb| =अधुनातनाः श्री सिद्धगङ्गास्वामिनः कलां महोदयेन सह]]
| image_caption = श्रिशिवकुमारः अब्दुल्कलाम् महोदयः च
| image_map = India Karnataka location map.svg
| map_alt =
पङ्क्तिः ७७:
| footnotes =
}}
 
[[File:Sree Shivakumara Swamiji Dr Abdul Kalam.png|thumb|अधुनातनाः श्री सिद्धगङ्गास्वामिनः कलां महोदयेन सह]]
सिद्धगङ्गा (Siddaganga) [[कर्णाटक]]राज्यस्य [[तुमकूरु]]मण्डले विद्यमानं किञ्चन क्षेत्रम् । प्रसिद्धः सिद्धगङ्गामठः शिवशरणानां पुण्यक्षेत्रं विद्यते । आधुनिककाले सिद्धगङ्गायाः नाम विश्र्वाद्यन्तं प्रसृतम् अस्ति । अत्र चलद्देवः इति कथ्यमानः कर्मयोगी [[शिवकुमारस्वामी]] वसति । शिवकुमारस्वामिनः कारणतः सिद्धगङ्गा उल्लेखार्हा जाता । सिद्धगङ्गां परितः प्रेक्षणीयानि स्थानानि बहूनि सन्ति ।
"https://sa.wikipedia.org/wiki/सिद्धगङ्गा" इत्यस्माद् प्रतिप्राप्तम्