"मुण्डकोपनिषत्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[File:Golden Aum.png|180px|right]]
मुण्डकोपनिषत् (Mundakopanishat) प्रमुखासु दशसु उपनिषत्सु अन्यतमा । अस्याम् उपनिषदि त्रीणि मुण्डकानि विद्यन्ते । प्रतिमुण्डकं खण्डद्वयं विद्यते । आहत्य ६४ मन्त्राः विद्यन्ते । <br />
==उपनिषत्सारः==
[[अथर्ववेदः|अथर्ववेदीया]] इयमुपनिषत् मन्त्रस्थानीया विद्यते । अत्र आदौ ऋषिपरम्परया ब्रह्मविद्यायाः प्राप्तिः कथं जाता इति दर्श्यते । तत्र तावत् सर्वेषां देवानां समुदाये प्रथमत्वेन परमात्मनः सकाशात् ब्रह्मा सम्बभूव । असौ सम्पूर्णविश्वस्य ब्रह्माण्डस्य कर्ता भुवनस्य च् पालकः आसीत् । सः स्वस्य ज्येष्ठपुत्राय अथर्वमहर्षये ब्रह्मविद्याम् उपदिष्ठवान् । तेन क्रमेण तदनन्तरम् अङ्गिमुनिः, सत्यवाहः, अङ्गिरो नाम महर्षिः च ब्रह्मविद्यां प्राप्तवन्तः । अनन्तरं शौनकः यथाशास्त्रम् अङ्गिरमुपसद्य कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति इति जिज्ञासां प्रदर्शितवान् । तदा गुरुः परापरविद्यायाः उपदेशं कृतवान् । ऋग्वेदादयः अपरविद्यायाम् अन्तर्भवन्ति, अथ परा यया तदक्षरमधिगम्यते इत्यनेन ब्रह्मविद्यैव परात्वेन उपन्यस्ता ।
 
[[अथर्ववेदः|अथर्ववेदीया]] इयमुपनिषत् मन्त्रस्थानीया विद्यते । अत्र आदौ ऋषिपरम्परया ब्रह्मविद्यायाः प्राप्तिः कथं जाता इति दर्श्यते । तत्र तावत् सर्वेषां देवानां समुदाये प्रथमत्वेन परमात्मनः सकाशात् ब्रह्मा सम्बभूव । असौ सम्पूर्णविश्वस्य ब्रह्माण्डस्य कर्ता भुवनस्य च् पालकः आसीत् । सः स्वस्य ज्येष्ठपुत्राय अथर्वमहर्षये ब्रह्मविद्याम् उपदिष्ठवान्उपदिष्टवान् तेन क्रमेण तदनन्तरम् अङ्गिमुनिः, सत्यवाहः, अङ्गिरो नाम महर्षिः च ब्रह्मविद्यां प्राप्तवन्तः । अनन्तरं शौनकः यथाशास्त्रम् अङ्गिरमुपसद्य कस्मिन्नु भगवो विज्ञाते सर्वमिदं विज्ञातं भवति इति जिज्ञासां प्रदर्शितवान् । तदा गुरुः परापरविद्यायाः उपदेशं कृतवान् । ऋग्वेदादयः अपरविद्यायाम् अन्तर्भवन्ति, अथ परा यया तदक्षरमधिगम्यते इत्यनेन ब्रह्मविद्यैव परात्वेन उपन्यस्ता ।
तां वक्तुकामः यत्तदद्रेश्यमग्राह्यम् इत्यादिनञ्घटितपदैः उपक्रमते । तस्मिन् मन्त्रे भूतयोनिः इति पदं विद्यते । कीदृशं तत् इति दर्शयितुं यथोर्णनाभिः सृजते गृह्णते च, तपसा चीयते ब्रह्म इत्यादिमन्त्रद्वारा जगतः सृष्टिस्थितिलयकारणीभूतस्य ब्रह्मणः निरुपणम् विद्यते । अग्रे द्वितीयखण्डे तावत् अग्निहोत्रस्य महात्म्यं प्रदर्शितम् । यज्ञो वै श्रेष्ठतमं कर्म इत्युक्तत्वात् ऋग्यजुस्सामसु विहितानां यज्ञानां यथाविधि अनुष्ठानमेव श्रेष्ठम् इत्यतः अग्निहोत्रस्य अर्थवादः श्रूयते, “यस्याग्निहोत्रमदर्शमपौणमासम् – तस्य लोकान् हिनस्ति” इति । एतदेव कर्म यदि ईश्वरार्पणबुध्या अनुतिष्ठन्ति तर्हि न लिप्तो भवति जीवः कर्मणा । ये खलु परप्राप्तये निष्कामं मनोभावं नैव दर्शयन्ति, केवलम् इष्टापूर्तम् आचरन्तः ऐहिकं पारलौकिकं वा भोगं कामयमानाः सकामं कर्माचरन्तः सन्ति, ते मूढाः वारं वारं जन्मजरामरणरुपं दुःखं प्राप्नुवन्ति । अत एव उक्तम्, “इष्टापूर्तं मन्यमानाः—लोकं हीनतरं वा विशन्ति” इति ।
==उपनिषत्सारः==
===प्रथममुण्डकम्===
प्रथममुण्डकस्य '''प्रथमे खण्डे''' ब्रह्मविद्यायाः परम्परा, परापराविद्ययोः लक्षणानि, आदिब्रह्मणः तपसा अन्ननामरूपादीनाम् उत्पत्तिः च वर्णितानि ।
ऋग्वेदादयः अपरविद्यायाम् अन्तर्भवन्ति, अथ परा यया तदक्षरमधिगम्यते इत्यनेन ब्रह्मविद्यैव परात्वेन उपन्यस्ता । तां वक्तुकामः यत्तदद्रेश्यमग्राह्यम् इत्यादिनञ्घटितपदैः उपक्रमते । तस्मिन् मन्त्रे भूतयोनिः इति पदं विद्यते । कीदृशं तत् इति दर्शयितुं यथोर्णनाभिः सृजते गृह्णते च, तपसा चीयते ब्रह्म इत्यादिमन्त्रद्वारा जगतः सृष्टिस्थितिलयकारणीभूतस्य ब्रह्मणः निरूपणम् विद्यते । <br />
 
तांअग्रे वक्तुकामः'''द्वितीयखण्डे''' यत्तदद्रेश्यमग्राह्यम्तावत् इत्यादिनञ्घटितपदैःयज्ञप्रधानः उपक्रमतेकर्ममार्गः तस्य तस्मिन्फलानि, मन्त्रेतस्य भूतयोनिःहीनत्वं, इति पदं विद्यते । कीदृशं तत् इति दर्शयितुं यथोर्णनाभिः सृजते गृह्णते चज्ञानमार्गः, तपसातस्य चीयतेफलञ्च ब्रह्म इत्यादिमन्त्रद्वारा जगतः सृष्टिस्थितिलयकारणीभूतस्य ब्रह्मणः निरुपणम् विद्यतेवर्णितम् अग्रे द्वितीयखण्डे तावत् अग्निहोत्रस्य महात्म्यं प्रदर्शितम् । यज्ञो वै श्रेष्ठतमं कर्म इत्युक्तत्वात् ऋग्यजुस्सामसु विहितानां यज्ञानां यथाविधि अनुष्ठानमेव श्रेष्ठम् इत्यतः अग्निहोत्रस्य अर्थवादः श्रूयते, “यस्याग्निहोत्रमदर्शमपौणमासम् – तस्य लोकान् हिनस्ति” इति । एतदेव कर्म यदि ईश्वरार्पणबुध्याईश्वरार्पणबुद्ध्या अनुतिष्ठन्ति तर्हि न लिप्तो भवति जीवः कर्मणा । ये खलु परप्राप्तये निष्कामं मनोभावं नैव दर्शयन्ति, केवलम् इष्टापूर्तम् आचरन्तः ऐहिकं पारलौकिकं वा भोगं कामयमानाः सकामं कर्माचरन्तः सन्ति, ते मूढाः वारं वारं जन्मजरामरणरुपंजन्मजरामरणरूपं दुःखं प्राप्नुवन्ति । अत एव उक्तम्, “इष्टापूर्तं मन्यमानाः—लोकं हीनतरं वा विशन्ति” इति ।
अङिरा महर्षिः वदति –हे शौनक ! यथा वह्नेः सहस्रशः विस्फुलिङ्गाः प्रभवन्ति । अविनाशिनः परब्रह्मणः सकाशात् सृष्टिकाले मूर्तामूर्ताः विविधाः भावा उत्पद्यन्ते । किन्तु निर्गुणोऽयम् अजः अद्वैतः परमात्मा ब्रह्माण्डस्य बहिरन्तः श्च व्याप्ताः विशुध्दः एव तिष्ठति । एकोऽहं बहुस्यामिति सङ्कल्पमात्रेणैव जगत् सृजत । तथा च क्रमेण अग्नितत्वं प्रथमं सम्भूतम् । अस्मिन् अग्नितत्त्वे हि सूर्यस्य ज्योतिः विराजते । तस्मादेव वह्नेः चन्द्रमाः उत्पद्यते । चन्द्रमसः पर्जन्यः । ततोऽन्नम्, अन्नाद्भूतानि, दिशः, वेदाः, प्राणाः, चराचरं जगत् च उत्पद्यन्ते । विराट्-पुरुषस्य चराचरं जगदेव हृदयं, पृथिवी एव पादौ, परब्रह्म एव अन्तर्यामी आत्मा ।
==द्वितीयमुण्डकम्==
द्वितीयमुण्डकस्य प्रथमखण्डे एकस्मादेव अक्षरात् अखिलं विश्वं प्राणाः मनः रसः सर्वाणि वस्तूनि च इति ज्ञातवतः सर्वे संशयाः विनश्यन्ति इति प्रतिपादितं विद्यते । अङिरा महर्षिः वदति –हे शौनक ! यथा वह्नेः सहस्रशः विस्फुलिङ्गाः प्रभवन्ति । अविनाशिनः परब्रह्मणः सकाशात् सृष्टिकाले मूर्तामूर्ताः विविधाः भावा उत्पद्यन्ते । किन्तु निर्गुणोऽयम् अजः अद्वैतः परमात्मा ब्रह्माण्डस्य बहिरन्तः श्चबहिरन्तश्च व्याप्ताःव्याप्तः विशुध्दःविशुद्धः एव तिष्ठति । एकोऽहं बहुस्यामिति सङ्कल्पमात्रेणैव जगत् सृजतअसृजत । तथा च क्रमेण अग्नितत्वं प्रथमं सम्भूतम् । अस्मिन् अग्नितत्त्वे हि सूर्यस्य ज्योतिः विराजते । तस्मादेव वह्नेः चन्द्रमाः उत्पद्यते । चन्द्रमसः पर्जन्यः । ततोऽन्नम्, अन्नाद्भूतानि, दिशः, वेदाः, प्राणाः, चराचरं जगत् च उत्पद्यन्ते । विराट्-पुरुषस्य चराचरं जगदेव हृदयं, पृथिवी एव पादौ, परब्रह्म एव अन्तर्यामी आत्मा ।
द्वितीयखण्डे ईदृशमात्मानं ध्यातुं धनुषः कल्पना दीयते साधकाय, प्रणवो धनुः शरो हि आत्मा इत्यादिना । तस्य वाचकः भवति ओङ्कारः स एव धनुः । आत्माशरः । ब्रह्म एव तस्य लक्ष्यम् । अतः अप्रमत्तेन सावधानेन विवेकेन च ओङ्कारोपासनेन जीवात्मरुपशरेणजीवात्मरूपशरेण ब्रह्मरुपलक्ष्यवेधनंब्रह्मरूपलक्ष्यवेधनं कुरु इति गुरुः निर्दिशति शिष्यं प्रति ।
==तृतीयमुण्डकम्==
 
सर्वव्याप्तत्वं ब्रह्मणः दर्श्यते । उपरि वर्तते द्युलोकः । मध्ये अनन्तः आकाशः अधः पृथिवी । तत्र पुनः विद्यन्ते असंख्यकाः प्राणिनः । तदीयं व्यष्टिगतं समष्टिगतञ्च मनः प्राणः इन्द्रियाणि अन्तः करणं च ।ओतप्रोततया। ओतप्रोततया पुनः सकलप्राणिनां हृद्देशे सर्वाधारः आत्मा संश्रितः सन् तिलेषु तैलवत् अप्सु च विद्युदिव व्याप्तः । तस्य परमात्मनः प्रकाशमय्या भासा विश्वमिदं विभाति इति दर्शयितुं तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति इति कथितम् ।
ईदृशमात्मानं ध्यातुं धनुषः कल्पना दीयते साधकाय, प्रणवो धनुः शरो हि आत्मा इत्यादिना । तस्य वाचकः भवति ओङ्कारः स एव धनुः । आत्माशरः । ब्रह्म एव तस्य लक्ष्यम् । अतः अप्रमत्तेन सावधानेन विवेकेन च ओङ्कारोपासनेन जीवात्मरुपशरेण ब्रह्मरुपलक्ष्यवेधनं कुरु इति गुरुः निर्दिशति शिष्यं प्रति ।
सर्वव्याप्तत्वं ब्रह्मणः दर्श्यते । उपरि वर्तते द्युलोकः । मध्ये अनन्तः आकाशः अधः पृथिवी । तत्र पुनः विद्यन्ते असंख्यकाः प्राणिनः । तदीयं व्यष्टिगतं समष्टिगतञ्च मनः प्राणः इन्द्रियाणि अन्तः करणं च ।ओतप्रोततया पुनः सकलप्राणिनां हृद्देशे सर्वाधारः आत्मा संश्रितः सन् तिलेषु तैलवत् अप्सु च विद्युदिव व्याप्तः । तस्य परमात्मनः प्रकाशमय्या भासा विश्वमिदं विभाति इति दर्शयितुं तमेव भान्तमनुभाति सर्वं तस्य भासा सर्वमिदं विभाति इति कथितम् ।
 
द्वा सुपर्णा इत्यादिमन्त्रभागे तावत् जीवेश्वरयोः एकस्मिन् देहे सहभावित्वमुक्तम् । जीवः (जीवात्मा) यदा शरीरासक्तः सन् देहेन्द्रियैः उपार्जितं पापपुण्यरुपं कर्मफलं भुञ्जानः सुखं दुःखं च अनुभवति तदा एव ईश्वरः (परमात्मा ) शरीरतुल्ये वृक्षे वर्तमानः निर्लिप्तः साक्षीव केवलं सर्वं पश्यन् आस्ते । किन्तु पापपुण्यरुपं कर्मफलं नैव भुड्ले, तदुक्तम् –तयोरन्यः पिप्पलं स्वाद्वत्ति अनश्नन्नन्योऽभिचाकशीति इति ।
"https://sa.wikipedia.org/wiki/मुण्डकोपनिषत्" इत्यस्माद् प्रतिप्राप्तम्