"मुण्डकोपनिषत्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३८:
शिरोव्रतम् - श्रेष्ठव्रतम्, ब्रह्मचर्या
==मुण्डकोपनिषदः वैशिष्ट्यम्==
इयम् उपनिषत् सर्वाङ्गसुन्दरी सम्पूर्णा च वर्तते । भाषा न क्लिष्टा न वा कठिना । अत्रत्या शैली उपमारूपकादिभिः अलङ्कृता इत्यतः पठनम् आनन्ददायकं भवति । आत्मस्वरूपस्य वर्णनं - 'प्रणवो धनुः', 'द्वासुपर्णा', 'यथा सुदीप्तात्', 'यथा नद्यः' इत्यादिभिः रूपकैः मनोज्ञरूपेण कृतमस्ति ।
ब्रह्मवित्सु कः श्रेष्ठः इत्यस्य उत्तरम् एवमस्ति - 'आत्मक्रीडः आत्मरतिः क्रियावान् एष ब्रह्मविदां वरिष्ठः' इति ।
 
==External links==
"https://sa.wikipedia.org/wiki/मुण्डकोपनिषत्" इत्यस्माद् प्रतिप्राप्तम्