"बसवनबागेवाडी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
{{Infobox settlement
| name = बसवनबागेवाडी
| native_name = ಬಸವನ ಬಾಗೇವಾಡಿ
| native_name_lang = kn
| other_name =
| nickname =
| settlement_type = नगरम्
| image_skyline =
| image_alt =
| image_caption =
| latd = 16.5833
| latm =
| lats =
| latNS = N
| longd = 75.967
| longm =
| longs =
| longEW = E
| subdivision_type = राष्ट्रम्
| subdivision_name = {{flag|भारतम्}}
| subdivision_type1 =ऱाज्यम्
| subdivision_name1 = [[कर्णाटकराज्यम्]]
| subdivision_type2 = मण्डलम्
| subdivision_name2 = [[बिजापुरमण्डलम्]]
| established_title = <!-- Established -->
| established_date =
| founder =
| named_for =
| government_type =
| governing_body =
| unit_pref = Metric
| area_footnotes =
| area_rank =
| area_total_km2 =
| elevation_footnotes =
| elevation_m = 607
| population = 28582
| population_as_of = 2001
| population_rank =
| population_density_km2 = auto
| population_demonym =
| population_footnotes =
| demographics_type1 = भाषाः
| demographics1_title1 = अधिकृत
| demographics1_info1 = [[कन्नडभाषा]]
| timezone1 = भारतीय सामान्यकालमानम्
| utc_offset1 = +5:30
| postal_code_type = पत्रालयकूटसंख्या
| postal_code = 586 203
| area_code_type = दूरवाणीकूटसंख्या
| area_code = 08358
| registration_plate = KA-28
| website =
| footnotes =
}}
 
 
[[बसवनबागेवाडी]](Basavana Bagevadi) [[कर्णाटक]]राज्ये [[बिजापुरमण्डलम्|बिजापुरमण्डले]] विद्यमानं किञ्चन नगरम् । महात्मनः [[बसवेश्वरः|बसवेश्वरस्य]] जन्मस्थानम् एतत् । द्वादशशतके जातः एषः धार्मिकक्रान्तिकारः । [[वीरशैवमतम्|वीरशैवमतस्य]] च प्रवर्तकः । इदानीम् अपि वीरशैवानां पवित्रं तीर्थक्षेत्रम् अस्ति एतत् । तस्य जन्मस्थाने सुन्दरं मन्दिरं निर्मितम् अस्ति । कर्णाटकस्य प्रसिद्धशिवशरणक्षेत्रेषु बसवनबागेवाडि अपि अन्यतमम् । युगपुरुषः, भक्तिभण्डारी, विचारवादी, मानवतावादी, समाजवादी, समाजोद्धारकः, स्त्रीसमानतावादी [[कन्नडभाषा|कन्नड]]साहित्यस्य नूतनदृष्टिदाता, क्रान्तिकारी, महामहिमवान् बसवण्णः बसवनबागेवाडीनगरे जातः ।
[[चित्रम्:Basava cropped.jpg|thumb|बसवेश्वरः]]
Line ३५ ⟶ ९२:
[[वर्गः:पञ्चशिवशरणानां क्षेत्राणि]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
"https://sa.wikipedia.org/wiki/बसवनबागेवाडी" इत्यस्माद् प्रतिप्राप्तम्