"काङ्केरमण्डलम्" इत्यस्य संस्करणे भेदः

'''काङ्केरमण्डलम्''' (Kanker District) छत्तीसगढराज्यम्|छत... नवीनं पृष्ठं निर्मितमस्ति
 
No edit summary
पङ्क्तिः ६४:
| population_est =
| pop_est_as_of =
| website = http://dantewadakanker.nicgov.in/
| footnotes =
}}
पङ्क्तिः ७०:
==भौगोलिकम्==
 
काङ्केरमण्डलस्य विस्तारः ३४१०५२८५ चतुरस्रकिलोमीटर्मितः अस्ति । अस्यअस्मिन् मण्डलस्यमण्डलम् पूर्वेपरितः [[ओडिशाराज्यम्नारायणपुरमण्डलम्]], पश्चिमे [[इन्द्रावतिराजनन्दगांवमण्डलम्]], नदी[[बलोदाबाझारमण्डलम्]], उत्तरे [[बस्तर्मण्डलम्धाम्तरीमण्डलम्]], दक्षिणे [[आन्ध्रप्रदेशराज्यम्कोण्डगांवमण्डलम्]] च अस्ति । अत्र [[इन्द्रावतीमहानदी]], [[धूध]], [[हट्कल]], [[सोन्दूर]], [[तुरु नदी]] प्रवहतिच प्रवहन्ति
 
==जनसङ्ख्या==
 
२००१ जनगणनानुगुणं काङ्केरमण्डलस्य जनसङ्ख्या २४७०२९७४८५९३ अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते ४५११५ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् ४५११५ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १५.५६% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१०१६१००७ अस्ति । अत्र साक्षरता ३३७०.२१९७% अस्ति ।
 
==उपमण्डलानि==
 
अस्मिन् मण्डले चत्वारिसप्त उपमण्डलानि सन्ति । तानि-
 
# [[काङ्केर]]
# [[दन्तेवाडा]]
# [[गीडम्चराम]]
# [[नर्हर्पुरम्]]
# [[कटेकल्याणम्]]
# [[भानुप्रतापपुरम्]]
# [[कुवाकोण्डा]]
# [[दुर्गुकोण्डल]]
 
# [[अन्तगढ]]
[[Image:Suvarnadurg fort.JPG|right|300px]]
# [[पङ्खञ्जूर]]
 
==बाह्यानुबन्धाः==
* {{official website|http://dantewadakanker.nicgov.in/}}
* [http://www.dantewadaonefivenine.nic.incom/tribal.htmindia/villag/Kanker] TribesList of Dantewadaplaces District]in Kanker
* [http://kanker.gov.in/photogal.htm District Photo Gallery]
* [http://www.onefivenine.com/india/villag/Dantewada] Information about Dantewada
* [http://cgwbraipur.gov.in/NCCR/Kanker.htm#quality Government Water Quality Website]
 
 
"https://sa.wikipedia.org/wiki/काङ्केरमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्