"कळस" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 1 interwiki links, now provided by d:Wikidata on d:Q6350735
No edit summary
पङ्क्तिः १:
{{Infobox settlement
| name = कळस
| native_name = कळश
| native_name_lang = Devanagiri
| other_name =
| nickname =
| settlement_type = नगरम्
| image_skyline = KalasaTempleFrontView.jpg
| image_alt =
| image_caption = Front View of the Kalaseshwara Temple
| latd = 13.2340
| latm =
| lats =
| latNS = N
| longd = 75.3553
| longm =
| longs =
| longEW = E
| subdivision_type = राष्ट्रम्
| subdivision_name = {{flag|भारतम्}}
| subdivision_type1 = ऱाज्यम्
| subdivision_name1 = [[कर्नाटकरज्यम्]]
| subdivision_type2 = मण्डलम्
| subdivision_name2 = [[चिक्कमगळूरुमण्डलम्]]
| established_title = <!-- Established -->
| established_date =
| founder =
| named_for =
| government_type =
| governing_body =
| unit_pref = Metric
| area_footnotes =
| area_rank =
| area_total_km2 =
| elevation_footnotes =
| elevation_m =
| population_total = <!-- keeping it blank to avoid the tag in the Infobox display-->
| population_as_of =
| population_rank =
| population_density_km2 = auto
| population_demonym =
| population_footnotes =
| demographics_type1 = भाषाः
| demographics1_title1 = अधिकृत
| demographics1_info1 = [[कन्नडभाषा]]
| timezone1 = भारतीय सामान्यकालमानम्
| utc_offset1 = +5:30
| postal_code_type = पत्रालयकूटसंख्या
| postal_code = 577 124
| area_code_type = दूरवाणीकूटसंख्या
| area_code = 08269
| registration_plate =
| website =
| footnotes =
}}
 
[[File:KalasaDakshinakashiKalaseswara.jpg|205px|thumb|'''कळसेश्वरदेवालयः''']]
'''कळस''' (Kalasa) [[कर्णाटक]]स्य [[चिक्कमगळूरुमण्डलम्|चिक्कमगळूरुमण्डले]] विद्यमानं किञ्चन क्षेत्रम् । अत्र कळसेश्वरस्य ([[शिवः|शिवस्य]]) देवालयः प्रसिद्धः । [[अगस्त्यः|अगस्त्य]]महामुनेः जन्मस्थलम् अस्ति एतत् क्षेत्रम् । कुम्भसम्भवः कुम्भोद्भवः इति च मुनेः नामनी स्तः । तस्य कारणात् ग्रामस्य '''कळस''' (कन्नडभाषया कळस इत्यस्य कुम्भः इत्यर्थः) इति नाम आगतम् । [[भद्रानदी|भद्रानद्याः]] कारणतः इदं स्थलं द्वीपः इव जातः अस्ति । अत्र पञ्चतीर्थानि सन्ति । प्रमुखः विशेषः नाम [[भद्रा]]नदीतीरे स्थितं कळसेश्वरं वरयितुं काशीतः आगता [[पार्वती|गिरिजाम्बा]] अपि अत्र पूजिता भवति । फेब्रुवरी-मार्च मासयोः अत्र त्रिदिनात्मकः रथोत्सवः प्रचलति ।
Line ८ ⟶ ६४:
[[वर्गः:चिक्कमगळूरुमण्डलस्य प्रेक्षणीयस्थानानि]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
"https://sa.wikipedia.org/wiki/कळस" इत्यस्माद् प्रतिप्राप्तम्