"बसवकल्याणम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५५:
}}
 
[[File:Basava Kalyan Fort 1.2.JPG|thumb|बसवकल्याणस्य दुर्गम्]]
 
बसवकल्याणं (Basavakalyan) [[कर्णाटकम्|कर्णाटकस्य]] [[बीदरमण्डलम्|बीदरमण्डले]] विद्यमानं किञ्चन प्रमुखं नगरम् । बीदरमण्डले पञ्च उपमण्डलानि सन्ति । तेषु अन्यतमम् अस्ति बसवकल्याणम् । बसवकल्याणस्य प्रभावः कर्णाटकस्य इतिहासस्योपरि महान् अस्ति । एतस्य ग्रामस्य [[पुराणानि|पुराण]]पृष्ठभूमिका अस्ति । ऐतिहासिकपृष्ठभूमिका अपि अस्ति । सहस्राधिकानां [[शिवशरणाः|शिवशरणानां]] पादधूल्या एषः ग्रामः पवित्रः जातः अस्ति । [[चालुक्यवंशः|चालुक्यानां]] राजधानी इत्यपि नाम अस्ति । कळचूरी राजानामपि राजधानी आसीत् । कल्याणी, कल्याणपुरम् इत्यपि इदं निर्दिशन्ति । एषः ग्रामः बीदरतः ९ कि.मी. दूरे अस्ति ।
"https://sa.wikipedia.org/wiki/बसवकल्याणम्" इत्यस्माद् प्रतिप्राप्तम्