"कूर्दनक्रीडा" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
:::::::==ऐतिहासिकी पृष्ठभूमिः==
:'''शरीरं स्थूलं स्यादतिकृशमथो मध्यमतमं'''
:'''प्रलम्बं वा निम्नं शिथिलमथवा वामनसमम् ।'''
:'''शरीरी स्वस्थश्चेत् परमिह तदाऽभ्यासनिपुणो'''
:'''जनः कीर्ति विन्ते प्रथयति च तं ‘कूर्दनकला’ ॥'''
:::::::ऐतिहासिकी पृष्ठभूमिः
 
प्रत्येकं प्राणिनः स्वभावे धावनकूर्दने समानरुपेणैव तिष्ठतः । यो धावति स कूर्दते यश्च कूर्दते स धावति । यथा मानवः प्रारम्भे धावनं कृत्वाऽऽत्मानं रक्षतिस्म तथैव यथावसरं कूर्दनेनाप्यात्मनो रक्षां विधत्ते स्म । इदं कूर्दनं कदाचित् सामान्यं कदाचिच्चासामान्यमुच्चैः स्थानादधः पतनेन किं वा धावनस्य मध्ये समागतस्य गर्तस्य पाषाणखण्डस्यान्यस्य वा कस्यचनावरोधवस्तुन उल्लङ्घनायाद्रियत् । इदमुल्लङ्घनमुत्पलुत्याऽथवा लधुदीर्घकूर्दनेन कुर्वतां काऽपि व्यवस्था नासीद् । यदा कदा रक्षार्थं प्रयुज्यमानेयं क्रिया हस्तयोः पादयोः शरीरस्यान्येष्वङ्गेषु वाऽभिघातेन पीडामपि जनयति स्म । यदाऽस्यां क्रीडाचार्याणां दृष्टिर्गता तदा तैरस्या व्यवस्थापनाय प्रयतितम्, पद्धतीनां निर्धारणं कृतम्, प्रयोगाणां वैविध्येन च महत्त्वं वर्घितम् ।
Line १९ ⟶ १५:
[[File:Jessica Ennis - long jump - 3.jpg|thumb|'''प्रलम्बकूर्दनम्''']]
[[File:COLLECTIE TROPENMUSEUM Polsstok hoogspringen bij de Bahau-Dajaks Midden-Borneo. TMnr 60046424.jpg|thumb|'''वंशकूर्दनम्''']]
 
==कूर्दनश्लोकः==
:'''शरीरं स्थूलं स्यादतिकृशमथो मध्यमतमं'''
:'''प्रलम्बं वा निम्नं शिथिलमथवा वामनसमम् ।'''
:'''शरीरी स्वस्थश्चेत् परमिह तदाऽभ्यासनिपुणो'''
:'''जनः कीर्ति विन्ते प्रथयति च तं ‘कूर्दनकला’ ॥'''
 
==आधारः==
"https://sa.wikipedia.org/wiki/कूर्दनक्रीडा" इत्यस्माद् प्रतिप्राप्तम्