"गुजरातविश्वविद्यालयः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १८:
 
==== अन्यविशेषताः ====
Gujarat University Study Abroad Program : एषोभ्यासक्रमः भारते प्रप्रथमं एतेन विश्वविद्यालयेनारब्धोस्ति । भारतेतरवासिभ्यः (Non-Resident Indian-NRI) एतस्याभ्यासक्रमस्य रचना कृतास्ति । एतस्याभासक्रमस्य मुख्योद्देश्योऽस्ति भारतीयसंस्कृतेः विस्तारः गठनञ्च । ये भारतेतरवासिनः भारतीयाश्च स्वसंस्कृतिं वा परम्परां निकषा आगन्तुकामाः सन्ति, ते एनमभ्यासक्रमं पठन्ति । एतस्मिन्नन्तर्गताः केचन मुख्यविषयाः अधः निर्दिष्टाः -
==== GUJARAT UNIVERSITY STUDY ABROAD PROGRAM ====
 
एषोभ्यासक्रमः भारते प्रप्रथमं एतेन विश्वविद्यालयेनारब्धोस्ति । भारतेतरवासिभ्यः (Non-Resident Indian-NRI) एतस्याभ्यासक्रमस्य रचना कृतास्ति । एतस्याभासक्रमस्य मुख्योद्देश्योऽस्ति भारतीयसंस्कृतेः विस्तारः गठनञ्च । ये भारतेतरवासिनः भारतीयाश्च स्वसंस्कृतिं वा परम्परां निकषा आगन्तुकामाः सन्ति, ते एनमभ्यासक्रमं पठन्ति । एतस्मिन्नन्तर्गताः केचन मुख्यविषयाः अधः निर्दिष्टाः -
 
* Studies in Gandhian Philosophy
"https://sa.wikipedia.org/wiki/गुजरातविश्वविद्यालयः" इत्यस्माद् प्रतिप्राप्तम्