"गुजरातविश्वविद्यालयः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १७:
गुजरातविश्वविद्यालस्य सहाय्येन गुजरातराज्ये ७ अन्य नवीनविश्वविद्यालयानां स्थापना जाता । यथा- सरदार् पटेल विश्वविद्यालयः, सौराष्ट्रविश्वविद्यालयः, उत्तरगुजरातविश्वविद्यालयः, दक्षिणगुजरातविश्वविद्यालयः आदयः । तथापि गुजरातविश्वविद्यालयः गुजरातराज्यस्य महत्तः लोकप्रियश्च विश्वविद्यालयोऽस्ति ।
 
==== अन्यविशेषताः ====
===== Gujarat University Study Abroad Program =====
 
एषोभ्यासक्रमः भारते प्रप्रथमम् एतेन विश्वविद्यालयेनारब्धोस्ति । भारतेतरवासिभ्यः (Non-Resident Indian-NRI) एतस्याभ्यासक्रमस्य रचना कृतास्ति । एतस्याभासक्रमस्य मुख्योद्देश्योऽस्ति भारतीयसंस्कृतेः विस्तारः गठनञ्च । ये भारतेतरवासिनः भारतीयाश्च स्वसंस्कृतिं वा परम्परां निकषा आगन्तुकामाः सन्ति, ते एनमभ्यासक्रमं पठन्ति । एतस्मिन्नन्तर्गताः केचन मुख्यविषयाः अधः निर्दिष्टाः -
"https://sa.wikipedia.org/wiki/गुजरातविश्वविद्यालयः" इत्यस्माद् प्रतिप्राप्तम्