"पादकन्दुकक्रीडा" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २१:
 
==पादकन्दुकक्रीडा (फुट्-बाल् Foot Ball)==
:::'''उच्चैः कन्दुकमुत्पतन्तमथवा दूरे व्रजन्तं पुनः'''
:::'''गत्या तीव्रतयाऽऽगतं पर-दलाक्रान्तं दलक्रीडकाः ।'''
:::'''यस्यामाशु विपक्षसीम्नि सुधिया हन्त ! प्रवेष्टुं रताः'''
:::'''पदभ्यां कन्दुकताडनी भवति सा क्रीडा सतां रञ्जनी ॥'''
 
==ऐतिहासिकी पृष्ठभूमिः==
Line ८२ ⟶ ७८:
:::(३) अवयव -चालनं -फैन्ट (Feint) इति । एतैः प्रतिक्रीडकानां वञ्चनपूर्वकं कन्दुकस्याग्रे नयनमुद्दिष्टं भवति ।
:(८)आक्रमणाद् निर्वतनं ‘टेकलिंग’ (Tackling) कथ्यते । अस्यापि त्रयः प्राकारा विद्यन्ते । यथा (१) पुरोऽवरोधः फ्रन्ट ब्लाक (Front Block), (२) स्कन्धा-क्रमणम् साइड-वे (Side way) तथा (३) कटिवलनावरोधः ब्रैकर ब्लाक(Breaker) इति । इत्यमेव पादेनावरोधप्रक्रियां ट्रेप् (Trap) इति कथयन्ति । इमाः प्रक्रिया नवधा प्रयुज्यन्ते -पादतलेन, पादमध्येन, पादाग्रेण्, पादबाह्यभागेन, जङ्घया, पादभ्यां, वक्षसा, वक्षोभागादधोनयनेन शिरसा च ।सीमरक्षकोऽपि मुष्टया ताडनेन शयनपूर्वकं हस्तद्वारावरोधनेन च वैशिष्ट्यं लभते । एतेषां ज्ञानेन क्रीडकः पादकन्दुकक्रीडायां निपुणो भवति यशश्चार्जयति ।
 
==फुट्बाल्-क्रीडायाः श्लोकः==
:::'''उच्चैः कन्दुकमुत्पतन्तमथवा दूरे व्रजन्तं पुनः'''
:::'''गत्या तीव्रतयाऽऽगतं पर-दलाक्रान्तं दलक्रीडकाः ।'''
:::'''यस्यामाशु विपक्षसीम्नि सुधिया हन्त ! प्रवेष्टुं रताः'''
:::'''पदभ्यां कन्दुकताडनी भवति सा क्रीडा सतां रञ्जनी ॥'''
 
:::'''क्रीडाङ्गणे चरण-कन्दुकमुत्पतन्तं'''
"https://sa.wikipedia.org/wiki/पादकन्दुकक्रीडा" इत्यस्माद् प्रतिप्राप्तम्