"मीराबाई" इत्यस्य संस्करणे भेदः

पङ्क्तिः १९:
== जन्म परिवारश्च ==
 
मीरायाः कालः कदा ? इत्यस्मिन् विषये भिन्नानि मतानि सन्ति । मीरा १४९५ तमे वर्षे जोधपुरे 'मेडता'ग्रामात् समीपे 'कुडकी' ग्रामे अजायत इति केषाञ्चिन्मतम् । तस्याः जनकः रतनसिंहः रावराठोडवंशे उद्भूतः । तस्याः जनन्याः नाम वीरकुवरी आसीत् । यदा सा १५-१६ वर्षीया आसीत्, तदा तस्याः विवाहः 'मेवाड'प्रदेशस्य राजपुत्रेण (भोजराज) सह अभवत् । तस्याः वैवाहिकजीवनं ५-६ वर्षपर्यन्तं सुखेन व्यतितम् आसीत् । पश्चाद् तस्याः पतेः आकस्मिकमृत्युः अभूत् । पतेः मृत्युःमृत्योः पश्चाद् राजपरिवारेण सह मीरायाः विवादः उद्भूतः । तेन मीरा राजप्रासादं त्यक्तवती ।
 
== जावनम् ==
"https://sa.wikipedia.org/wiki/मीराबाई" इत्यस्माद् प्रतिप्राप्तम्