"मीराबाई" इत्यस्य संस्करणे भेदः

पङ्क्तिः २१:
मीरायाः कालः कदा ? इत्यस्मिन् विषये भिन्नानि मतानि सन्ति । मीरा १४९५ तमे वर्षे जोधपुरे 'मेडता'ग्रामात् समीपे 'कुडकी' ग्रामे अजायत इति केषाञ्चिन्मतम् । तस्याः जनकः रतनसिंहः रावराठोडवंशे उद्भूतः । तस्याः जनन्याः नाम वीरकुवरी आसीत् । यदा सा १५-१६ वर्षीया आसीत्, तदा तस्याः विवाहः 'मेवाड'प्रदेशस्य राजपुत्रेण (भोजराज) सह अभवत् । तस्याः वैवाहिकजीवनं ५-६ वर्षपर्यन्तं सुखेन व्यतितम् आसीत् । पश्चाद् तस्याः पतेः आकस्मिकमृत्युः अभूत् । पतेः मृत्योः पश्चाद् राजपरिवारेण सह मीरायाः विवादः उद्भूतः । तेन मीरा राजप्रासादं त्यक्तवती ।
 
== जावनम्जीवनम् ==
 
मीरायाः नन्दिनीननान्दा 'अजब कुंवरबा' पुष्टिमार्गीय वैष्णवसम्प्रदायम् अङ्गीकृत्य ब्रह्मसम्बन्धस्य 'ब्रह्मसम्बन्ध'दीक्षां नीतवती आसीत् । परन्तु मीरा सम्प्रदायादिभ्यः दूरैव आसीत् । मीरा यदा वृन्दावने आसीत् तदा चैतन्यमहाप्रभोः द्वाभ्यां शिष्याभ्यां सह तस्याः मतभेदः उद्भूतः आसीत् । ततः सा व्रजंव्रजभूमिं त्यक्त्वा द्वारकां प्रति प्रयाणं कृतवती ।
 
मीरायाः सौराष्ट्रंसौराष्ट्रगमने गमनेबहुनि बहवः कारणाःकारणानि आसन् । प्रथमं तु स्वयं श्रीकृष्णः द्वापरयुगे व्रजभूमितः द्वारकां प्रति आगतवान्गतः आसीत्आसीदिति । द्वितीयं तस्याः गुरुः रैदासः गिरनारपर्वतसमीपे 'सरसई'ग्रामे निवसति स्म । तृतीयं तस्याः
"https://sa.wikipedia.org/wiki/मीराबाई" इत्यस्माद् प्रतिप्राप्तम्