"मीराबाई" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३०:
 
सा [[जुनागढ]]-[[गिरनारपर्वतः|गिरनारपर्वत]]-माधवपुर-[[पोरबन्दर|सुदामापुरी]]-[[सोमनाथः|सोमनाथा]]दि सन् 'आरम्भडा'राज्यं प्राप्तवती । तदा तत्र 'शिवा साँगा' नामकस्य वाढेरवंशीयराज्ञः राज्यमासीत् । सोऽपि रणछोडरायभक्तः आसीत् । मीरा अधीकसमयं तत्रैव निवसितवती । मीरया प्रेरितः 'शिवा साँगा' द्वारकाद्वीपे द्वारकाधीशमन्दिरं निर्मापितवान् आसीत् । यदा मीरा द्वारकाद्वीपे निवसति स्म, तदा तस्याः आयुः ६० वर्षस्य आसीत् इति केषाञ्चन मतम्।। तस्मिन् मन्दिरैव मीरा स्वस्य शेषजीवनम् व्यतीतं कृतवती ।
 
== मीरा
 
मेरे तो गिरिधर गोपाल दूसरो न कोई।
जाके सिर मोर मुकुट मेरो पति सोई।
तात मात भ्रात बंधु आपनो न कोई॥।
छाँड़ि दी कुल की कानि कहा करिहै कोई।
संतन ढिंग बैठि-बैठि लोक लाज खोई॥
चुनरी के किये टूक ओढ़ लीन्ही लोई।
मोती मूँगे उतार बनमाला पोई॥
अँसुवन जल सींचि सींचि प्रेम बेलि बोई।
अब तो बेल फैल गई आणँद फल होई॥
दूध की मथनियाँ बड़े प्रेम से बिलोई।
माखन जब काढ़ि लियो छाछा पिये कोई॥
भगत देख राजी हुई जगत देखि रोई।
दासी "मीरा" लाल गिरिधर तारो अब मोही॥
 
 
- मीराबाई
"https://sa.wikipedia.org/wiki/मीराबाई" इत्यस्माद् प्रतिप्राप्तम्