"मीराबाई" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १५:
|footnotes=
}}
कृष्णभक्ता मीराबाई (१४९५-१५४७) श्रीकृष्णं भर्तृरूपेण स्वीकृतवती आसीत् । सा स्वभावान् भजनमाध्यमेन श्रीकृष्णं प्रति प्रादर्शयत् । प्रायः तस्याः भजनानि सख्यभावं निरुपयन्ति । मेवाडप्रदेशीया'मेवाड'राज्यस्य भूतपूर्वराजमहिषीराजमहिषी मीराबाई सुखं, साम्राज्यं च त्यक्त्वा कृष्णगीतं गायन्ती साध्वीरूपं धृत्वा ग्रामं-ग्रामं भ्रमति स्म । तस्याः अधिकानि पद्यानि मारवाडीभाषायां, व्रजभाषायां च सन्ति । परन्तु सा गुजरातीभाषायाम् अपि रचनां कृतवती आसीत् ।
 
== जन्म परिवारश्च ==
"https://sa.wikipedia.org/wiki/मीराबाई" इत्यस्माद् प्रतिप्राप्तम्