"मीराबाई" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ३१:
सा [[जुनागढ]]-[[गिरनारपर्वतः|गिरनारपर्वत]]-माधवपुर-[[पोरबन्दर|सुदामापुरी]]-[[सोमनाथः|सोमनाथा]]दि सन् 'आरम्भडा'राज्यं प्राप्तवती । तदा तत्र 'शिवा साँगा' नामकस्य वाढेरवंशीयराज्ञः राज्यमासीत् । सोऽपि रणछोडरायभक्तः आसीत् । मीरा अधीकसमयं तत्रैव निवसितवती । मीरया प्रेरितः 'शिवा साँगा' [[द्वारकाद्वीपः|द्वारकाद्वीपे]] द्वारकाधीशमन्दिरं निर्मापितवान् आसीत् । यदा मीरा [[द्वारकाद्वीपः|द्वारकाद्वीपे]] निवसति स्म, तदा तस्याः आयुः ६० वर्षस्य आसीत् इति केषाञ्चन मतम्।। तस्मिन् मन्दिरैव मीरा स्वस्य शेषजीवनम् व्यतीतं कृतवती ।
 
== मीरायाः कृतिःकृतयः ==
<poem>
मेरे तो गिरिधर गोपाल दूसरो न कोई।
पङ्क्तिः ४८:
 
- मीराबाई
 
पायो जी म्हें तो राम रतन धन पायो।
वस्तु अमोलक दी म्हारे सतगुरू, किरपा कर अपनायो॥
जनम-जनम की पूँजी पाई, जग में सभी खोवायो।
खरच न खूटै चोर न लूटै, दिन-दिन बढ़त सवायो॥
सत की नाँव खेवटिया सतगुरू, भवसागर तर आयो।
'मीरा' के प्रभु गिरिधर नागर, हरख-हरख जस पायो॥
 
- मीराबाई
 
पग घूँघरू बाँध मीरा नाची रे।
मैं तो मेरे नारायण की आपहि हो गई दासी रे।
लोग कहै मीरा भई बावरी न्यात कहै कुलनासी रे॥
विष का प्याला राणाजी भेज्या पीवत मीरा हाँसी रे।
'मीरा' के प्रभु गिरिधर नागर सहज मिले अविनासी रे॥
 
- मीराबाई
 
</poem>
"https://sa.wikipedia.org/wiki/मीराबाई" इत्यस्माद् प्रतिप्राप्तम्