"गुजरातविश्वविद्यालयः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १८:
| subdivision_name4 = [[अहमदाबाद् मण्डलम्|अहमदाबाद्]]
| founder = सुल्तान् अहमद् शाह्
| named_for =
| government_type = [[Mayor–council government|Mayor–Council]]
| governing_body =
| leader_title = Ahmedabad Municipal Mayor
| leader_name = असित् वोरा
| leader_title2 = Deputy Mayor
| leader_name2 = दर्शना वघेला
| leader_title3 = Municipal commissioner
| leader_name3 = गुरुप्रसाद् मोहपत्रा
| unit_pref = Metric
| area_footnotes =
| area_rank =
| area_total_km2 = 464
| elevation_footnotes =
| elevation_m = 53
| population_total = 5,570,585
| population_as_of = 2011
| population_rank = [[List of most populous cities in India|5th]]
| population_density_km2 = 22473
| population_metro = 6,240,201
| population_blank1 = [[List of million-plus agglomerations in India|7th]]
| population_blank1_title =
| population_metro_footnotes =
| population_demonym =
| population_footnotes =
| timezone1 = Indian Standard Time
| utc_offset1 = +5:30
| postal_code_type = Postal Index Number/ZIP code
| postal_code = 380 0XX
| area_code = [[Telephone numbers in India|079]]
| registration_plate = GJ-1 & GJ-27
| blank_name_sec1 = लिङ्गानुपातम्
| blank_info_sec1 = 1.11 पु/स्त्री
| blank2_name = साक्षरता
| blank2_info = 86.65%
| blank3_name = भाषाः
| blank3_info = [[गुजराती]], [[हिन्दी]] and [[आङ्ग्लभाषा]]
| website = {{URL|http://www.egovamc.com/}}
| footnotes = Source: Census of India.
}}
[[गुजरातराज्यम्|गुजरातराज्यस्य]] [[अहमदाबाद्]]नगस्य नवरङ्गपुराक्षेत्रे गुजरातविश्वविद्यालयः अस्ति । एषः [[गुजरातराज्यम्|गुजरातराज्यस्य]] बृहत्तमः विश्वविद्यालयः । एतस्य ध्येयसूत्रमस्ति- योगः कर्मसु कौशलम् । गुजरातसर्वकारेण चालितः एषः विश्वविद्यालयः उच्चशिक्षां प्राप्तुमुत्तमं स्थलमस्ति । एतस्य विश्वविद्यालयस्य नियन्त्रणे [[अहमदाबाद्]]नगरस्थाः महाविद्यालयाः सन्ति । तथा च [[गुजरातराज्यम्|गुजरातराज्यस्य]] अन्यभागे केचन महाविद्यालयाः अपि एतस्य नियन्त्रणे अन्तर्भवन्ति । एतेन विश्वविद्यालयेन National Assessment and Accreditation Council (NAAC) द्वारा B++ (८३.१%) गुणवत्ताङ्कः प्राप्तः अस्ति । एषः विश्वविद्यालयः चिकित्सा-यन्त्रनिर्माणविद्या-औषधविज्ञान-वाणिज्य-प्रबन्धनादीनां शिक्षणे विख्यातः अस्ति ।
"https://sa.wikipedia.org/wiki/गुजरातविश्वविद्यालयः" इत्यस्माद् प्रतिप्राप्तम्