"गुजरातविश्वविद्यालयः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः २०:
| subdivision_name5 = ३,००,०००
| subdivision_type6 = जालस्थानम्
| subdivision_name6 = [http://www.gujaratuniversity.org.in/web/index.asp www.gujaratuniversity.org.in]
| founder = सुल्तान् अहमद् शाह्
}}
[[गुजरातराज्यम्|गुजरातराज्यस्य]] [[अहमदाबाद्]]नगस्य नवरङ्गपुराक्षेत्रे गुजरातविश्वविद्यालयः अस्ति । एषः [[गुजरातराज्यम्|गुजरातराज्यस्य]] बृहत्तमः विश्वविद्यालयः । एतस्य ध्येयसूत्रमस्ति- योगः कर्मसु कौशलम् । गुजरातसर्वकारेण चालितः एषः विश्वविद्यालयः उच्चशिक्षां प्राप्तुमुत्तमं स्थलमस्ति । एतस्य विश्वविद्यालयस्य नियन्त्रणे [[अहमदाबाद्]]नगरस्थाः महाविद्यालयाः सन्ति । तथा च [[गुजरातराज्यम्|गुजरातराज्यस्य]] अन्यभागे केचन महाविद्यालयाः अपि एतस्य नियन्त्रणे अन्तर्भवन्ति । एतेन विश्वविद्यालयेन National Assessment and Accreditation Council (NAAC) द्वारा B++ (८३.१%) गुणवत्ताङ्कः प्राप्तः अस्ति । एषः विश्वविद्यालयः चिकित्सा-यन्त्रनिर्माणविद्या-औषधविज्ञान-वाणिज्य-प्रबन्धनादीनां शिक्षणे विख्यातः अस्ति ।
"https://sa.wikipedia.org/wiki/गुजरातविश्वविद्यालयः" इत्यस्माद् प्रतिप्राप्तम्