"चार्ल्स् डार्विन्" इत्यस्य संस्करणे भेदः

सम्पादनसारांशरहितः
No edit summary
No edit summary
पङ्क्तिः ५२:
अस्य चार्ल्स डार्विनस्य अन्यानि पुस्तकानि अपि बहुप्रसिद्धानि आसन् । तानि सर्वाणि अपि पुस्तकानि शैल्याः तथा स्पष्टस्य निरूपणस्य कारणतः एव प्रसिद्धानि अभवन् । तानि च “प्रवालद्वीपस्य रचना तथा वितरणम्”, “अग्निपर्वतद्वीपाः”, “भूवैज्ञानिकानि वीक्षणानि” च । विंशतितमे शतके आनुवंशिकविज्ञानस्य क्षेत्रे जातानि नूतनानि संशोधनानि अस्य चार्ल्स् डार्विनस्य प्रकृतेः चयनस्य सिद्धान्तं किञ्चित् प्रमाणेन दुर्बलम् अकुर्वन् । तथापि सः इङ्ग्लेण्ड्देशे गण्यव्यक्तिः आसीत् । सः १८८२ तमे वर्षे एप्रिल्–मासस्य १९ दिनाङ्ग्के यदा मरणम् अवाप्नोत् तदा तस्य समाधिः अपि ऐसाक् न्यूटन्, मैकेल् प्यारेडे, चार्ल्स् लयाल् इत्यादीनां समाधिसमीपे वेस्ट् मिनिस्टरस्य स्थाने एव कृतः ।
 
==बाह्यानुबन्धः ==
[[The Complete Works of Charles Darwin Online]] – [http://darwin-online.org.uk/ Darwin Online]; Darwin's publications, private papers and bibliography, supplementary works including biographies, obituaries and reviews
* [http://www.darwinproject.ac.uk/ Darwin Correspondence Project] Full text and notes for complete correspondence to 1867, with summaries of all the rest
* [http://www.thesecondevolution.com/darwin_intro.html A Pictorial Biography of Charles Darwin]
[[वर्गः:वैज्ञानिकाः]]
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
१,८१८

सम्पादन

"https://sa.wikipedia.org/wiki/विशेषः:MobileDiff/247936" इत्यस्माद् प्रतिप्राप्तम्