"राजनन्दगांवमण्डलम्" इत्यस्य संस्करणे भेदः

'''राजनन्दगांवमण्डलम्''' (Rajnandgaon District) छत्तीसगढराज्... नवीनं पृष्ठं निर्मितमस्ति
(भेदः नास्ति)

०९:०९, १३ आगस्ट् २०१३ इत्यस्य संस्करणं

राजनन्दगांवमण्डलम् (Rajnandgaon District) छत्तीसगढराज्ये स्थितं किञ्चन मण्डलम् । अस्य मण्डलस्य केन्द्रं दन्तेवाडा नगरम् ।

राजनन्दगांवमण्डलम्
मण्डलम्
छत्तीसगढराज्ये राजनन्दगांवमण्डलम्
छत्तीसगढराज्ये राजनन्दगांवमण्डलम्
Country भारतम्
States and territories of India छत्तीसगढराज्यम्
Area
 • Total ८,२२२ km
Population
 (२००१)
 • Total १५,३७,५२०
Website http://rajnandgaon.nic.in/

भौगोलिकम्

राजनन्दगांवमण्डलस्य विस्तारः ८०२२ चतुरस्रकिलोमीटर्मितः अस्ति । अस्य मण्डलस्य पूर्वे ओडिशाराज्यम्, पश्चिमे इन्द्रावति नदी, उत्तरे बस्तर्मण्डलम्, दक्षिणे आन्ध्रप्रदेशराज्यम् च अस्ति । अत्र इन्द्रावती नदी प्रवहति ।

जनसङ्ख्या

२००१ जनगणनानुगुणं राजनन्दगांवमण्डलस्य जनसङ्ख्या १५३७५२० अस्ति । अस्मिन् मण्डले प्रतिचतुरस्रकिलोमीटर्मिते १९१ जनाः वसन्ति अर्थात् अस्य मण्डलस्य जनसङ्ख्यासान्द्रता प्रतिचतुरस्रकिलोमीटर् १९१ जनाः । २००१-२०११ दशके अस्मिन् मण्डले जनसङ्ख्यावृद्धिः १९.८२% आसीत् । अत्र पुं-स्त्री अनुपातः १०००-१०१७ अस्ति । अत्र साक्षरता ७६.९७% अस्ति ।

 

वीक्षणीयस्थलानि

अस्मिन्नेव मण्डले बहूनि प्रसिद्धानि वीक्षणीयस्थलानि सन्ति । तानि -

  1. डोङ्गागढ्
  2. बामलेश्वरि मन्दिरम्
  3. माता शीतल देवी शक्ति पीटः इत्यादि ।

बाह्यानुबन्धाः


फलकम्:छत्तीसगढ मण्डलाः

"https://sa.wikipedia.org/w/index.php?title=राजनन्दगांवमण्डलम्&oldid=248011" इत्यस्माद् प्रतिप्राप्तम्