"जपान्" इत्यस्य संस्करणे भेदः

(लघु) ↓ Jnanesh Marathe इत्यनेन Japan इति पृष्ठम् जपान् इत्येतत् प्रति चालितं, अनुप्रेषणम् अतिक्रम्य
No edit summary
पङ्क्तिः ७:
==इतिहासः==
जपानदेशं २००० वर्षाणाम् इतिहास: प्राप्त:। जपान्-देशस्य उल्लेख: ऐतिहासिकदृष्ट्या १४,००० वर्षपूर्वम् अस्ति । '''यायोई''' काले जपान्-देशं घटकला, ओदन-तृणानां कृषी, धातुक्रिया च विकसिता: । जपानीभाषा प्रथमं '''हान'''स्य पुस्तके(Book of Han) उल्लेखितम् । एतत् पुस्तकं चीनीभाषायां विरचितम् । '''बाएक्जे'''इति प्रदेषे जपान्-देशे बौद्धधर्म: प्रविष्टः । किन्तु बौद्धधर्मस्य प्रसार: '''असुका'''कालस्य (५९२-७१० तमे) पूर्वार्धे अभवत् । '''नारा'''काले(७१०-७८४ तमे) जपान्-देशस्य संरक्षणव्यवस्था अतीव बलवती अभवत् । एतत् कारणेन जपान्-देशे बौद्धधर्मस्य प्रसार: अभवत् । हिन्दुधर्मस्य प्रसार: '''कुकोई''' नाम्ना व्यक्तिना कृतम्।
 
==चित्रवीथिका==
<gallery>
चित्रम्:Regions and Prefectures of Japan.png
चित्रम्:Tokyo Oka2.JPG|राजधानी टोक्यो
चित्रम्:Kokyo0057.jpg|टोक्यो राजप्रासादः
चित्रम्:Geisha at Asakusa (DORONKO) 001.jpg|महिलानां पारम्परिकवस्त्रम्
</gallery>
 
==आधाराः==
"https://sa.wikipedia.org/wiki/जपान्" इत्यस्माद् प्रतिप्राप्तम्