"मौर्यसाम्राज्यम्" इत्यस्य संस्करणे भेदः

(लघु) Bot: Migrating 53 interwiki links, now provided by Wikidata on d:q62943 (translate me)
No edit summary
पङ्क्तिः १:
{{निर्वाचित लेख}}
<br />
<br />
{{वम्शः|
| नाम =मौर्यसाम्राज्यम्
| मानचित्रम् = [[चित्रम्:Maurya Dynasty in 265 BCE.jpg|thumb|2८0 px|नीलम्-मौर्यसाम्राज्यम् क्रि.पू.२६५]]
| कालः = क्रि.पू. ३२२-१८५
| पूर्ववंशः = नन्दवंशः
| आगमिवंशः= शुङ्गवंशः
| प्रस्थापकः = चन्द्रगुप्तमौर्यः
| शासनप्रकारः = राज्यम्
| प्रधानपुरी = [[पाटलिपुत्रः]]
| मुख्यभाषा = संस्कृतम्, प्राकृतम्
| मताः = वैदिकधर्मः, बौद्धधर्मः, जैनधर्मः, आजीविका
}}
 
मौर्यसाम्राज्यं प्राचीनभारतस्य एकं विशालं साम्राज्यम्विशालसाम्राज्यं आसीत्। एतत् साम्राज्यं क्रि. पू. ३२१ तमे वर्षे चन्द्रगुप्तमौर्येण स्थापितम्। अस्य राजधानी पाटलिपुत्रपुरम् आसीत्। चन्द्रगुप्तमौर्यः अलक्सान्द्रस्य व्यपगमनात् अनन्तरं नन्दराजं विजित्य सम्राडभवत्। सः ३२० तमे वर्षे यवनराजान् जित्वा पश्चिमोत्तरभारतं स्वायत्तीकृतवान्। एतस्याः वसुधायाः श्रेष्ठराज्येषु अन्यतमः अभवत्। चन्द्रगुप्तः कलिङ्गात् ऋते समस्तभारतं जितवान्। तस्य पौत्रः अशोकः कलिङ्गम् अपि अजयत्। कलिङ्गयुद्धात् अनन्तरम् अशोकः बौद्धधर्मं स्वीकृतवान्। अस्मिन् काले कौटिल्येन अर्थशास्त्रम् अपि लिखितम्। अशोकस्य सिंहस्थम्भः भारतगणराज्यस्य मुद्रिका विद्यते।
<gallery>
Image:Magadha.GIF|[[मगधः]] क्रि. पू. ४००
"https://sa.wikipedia.org/wiki/मौर्यसाम्राज्यम्" इत्यस्माद् प्रतिप्राप्तम्