"सोमनाथः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ६०:
=== श्रीप्रभासतीर्थः ===
 
अत्र लक्ष्मीनारायणौ विराजेते । अत्र गीतामन्दिरे श्रीमद्भग्वद्गीतायाः सर्वे ७०० श्लोकाः अष्टश्वेतप्रस्तरेषु उत्कीर्णाः सन्ति । अत्र भगवतः [[कृष्णः|श्रीकृष्णस्य]] चरणचिह्नम् अस्ति । अस्यगीतामन्दिरस्य देहोत्सर्गस्थलम्समीपे गीतामन्दिरम्भगवतः बलरामस्यान्तर्ध्यानस्थलमस्ति नामान्तरे। शेषावतारी बलरामः अत्रैव पाताललोकं प्रविष्टवान् अतः एतस्य स्थलस्य नाम देहोत्सर्गः इति ।
 
=== श्रीपरशुराममन्दिरम् ===
 
भगवान् [[परशुरामः]] एकविंशतिवारं क्षत्रियाणां नाशंपराजयं कृतवान्विधाय पृथिव्याः दानं चक्रे । तस्य पापशमनार्थं सः अत्र तपं आचरत्तपस्तप्तवान् । तदा भगवान् सोमनाथः तं पापमुक्तमकरोत् । तदेव पवित्रस्थलं तिसॄणां नदीनां सङ्गमोऽस्ति । अत्र भगवतः [[परशुरामः|परशुरामस्य]] मन्दिरमस्तिमन्दिरं तथा दौ कुण्डौ स्तःकुण्डद्वयञ्चास्ति
 
=== त्रिवेणीसङ्गमः ===
 
अत्रैव [[कपिलानदी]]-[[सरस्वतीनदी]]-[[हिरण्यानदी]]नां सङ्गमो भवति । एतत्अत्र स्नानंस्नानस्य, करणायपिणेडदानस्य, योग्यस्थलम्तर्पणस्य अस्तिच विशिष्टं महत्वमस्ति । गुजरातसर्वकारः अस्य स्थलस्य जीर्णोद्धारं कृतवान् । ततः अस्याकर्षणं बहुवर्धितमस्ति ।
 
=== भालकातीर्थः ===
 
एतदेव भगवतः [[कृष्णः|श्रीकृष्णस्य]] देहोत्सर्गस्थानम् । जरा नामकः कश्चन व्याधः हरिणोपरिहरिणं मत्वा शरेण श्रीकृष्णस्य पादतले प्रहारम् अकरोत् । परन्तुस्वस्य भ्रमेणदोषे ध्यानस्थस्यज्ञाते श्रीकृष्णस्य चरणे घातः अभवत् ।सति व्याधः क्षमां अयाचत,[[कृष्णः|श्रीकृष्णः]] तं अक्षाम्यत् चअक्षाम्यच्च । एषा लीलीलीला पिप्पलवृक्षाधःपिप्पलवृक्षस्याधः अभूत् । सः पिप्पलवृक्षः अधुनापि तत्रास्ति । तथाएतत् [[कृष्णः|श्रीकृष्णस्य]]स्थानं हृदयशान्तिदायकंभक्तानां मन्दिरमप्यस्तिहृदयशान्तिदायकमस्ति
[[चित्रम्:Bhalka.jpg|thumb|left|200px|]]
 
 
 
 
 
Line ९७ ⟶ ९४:
=== धूमशकटमार्गः ===
 
[[भारतम्|भारतस्य]] [[गुजरातराज्यम्|गुजरातराज्यस्य]] च अन्यभागतः वेरावळरेलस्थानंसोमनाथरेलस्थानं सरलतया प्राप्तुं शक्यते ।
 
=== भूमार्गः ===
"https://sa.wikipedia.org/wiki/सोमनाथः" इत्यस्माद् प्रतिप्राप्तम्