"तैत्तिरीयोपनिषत्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
इयमुपनिषत् कृष्णयजुर्वेदीयतैत्तिरीयशाखान्तर्गता । वल्लीत्रयेण विभक्तेयम् आत्मविषये साधकाय बहु पुष्टिं ददाति । अत्र उपासनानि उक्तानि, केचन विधयः मुमुक्षवे विहिताः, आत्मनः स्वरुपंस्वरूपं निरुपितम्निरूपितम्, पञ्चकोशप्रपञ्चनम् इत्यातिविचाराःइत्यादिविचाराः अन्तर्गताः सन्ति ।
 
तत्रादौ शिक्षावल्ली शं नो मित्रः इत्यनेन शान्तिमन्त्रेण आरभ्यते । अस्मिन् मन्त्रे सलकचराचरजगतः शान्तिः प्रार्थ्यते । तदुत्तरं शीक्षां व्याख्यास्यामः इति ग्रन्थभागः आरभ्यते । अत्र शिक्षाशास्त्रं नाम वर्णस्वरमात्राबलसामसन्तानादिविषयक-बोधकशास्त्रमिति अवधेयम् । तदुत्तरं संहितोपनिषत् आरभ्यते । तत्र तावत् पञ्च अधिकरणानि प्रदत्तानि अधिलोकादीनि । तत्र उपासनेन न सन्धीयते प्रजया पशुभिः । ब्रह्मवर्चसेनान्नाद्येन सुवर्गेणासुवर्गेण लोकेन इति फलसङ्कीर्तनं कृतं वर्तते ।
तदुत्तरं छन्दसाम् ऋषभत्वेन ओङ्कारस्य उपासनं मेधकामस्य श्रीकामस्य च विहितम् । तदुत्तरं भूः भुवः सुवः इति तिसृणां व्याहृतीनामुपासनं तेन च ता यो वेद । स वेद ब्रह्म । सर्वेऽस्मैसर्वऽस्मै देवा बलिमावहन्ति । इत्यादिरुपेणाइत्यादिरूपेणा प्रयोजनं कथितं विद्यते । तस्यैव सकलशान्तिप्राप्तिः च उक्ता अनन्तरं पाड्लोपासनमुक्तं यत्र च पृथिव्यादिपञ्चपञ्चसमुदायानां पड्लिच्छन्दसि निबध्दानामुपासनंनिबद्धानामुपासनं तेन च सर्वत्र पाड्लदृष्टिः भवति साधकस्य ।
एवमेव क्रमेण ओङ्कारस्योपासनम्, ऋतं सत्यं तपः दमः शमः इत्येतेषां स्वाध्यायप्रवचनयोः वेदविहितकर्मरुपेणानुष्ठानम्वेदविहितकर्मरूपेणानुष्ठानम् । तदुत्तरं त्रिशङ्कुः उद्गारं करोति अहं वृक्षस्य रेरिवा । कीर्तिः पृष्ठं गिरेरिव इत्यादिरुपेणइत्यादिरूपेण । अत्रापि ज्ञायते यत् ब्रह्मविद्यायाः अवान्तरफलानि प्रयोजनानि कानि सन्ति इति ।द्रविणसवर्चसादीनां। द्रविणसवर्चसादीनां प्राप्तिः ।
तत्पश्चात् गुरुः अन्तेवासिनमुद्दिश्य सत्यं वद धर्मं चर इत्यादिव्रतनियमान् विधत्ते । यस्मिन् समाजक्षेत्रे सः भवाति तत्र यदि कर्मविषये विचिकित्सा भवति तर्हि तत्रत्याः युक्तादिधर्मविशिष्टाः शिष्टाः ब्राह्मणाः उपसर्तव्याः । एष एव वेदानामुपदेशः ।
 
ब्रह्मानन्दवल्यां तावत् आदौ ब्रह्मणः स्वरुपलक्षणमुक्त्वास्वरूपलक्षणमुक्त्वा सत्यं ज्ञानमनन्तं ब्रह्म इति तस्य तटस्थलक्षणं बोधयितुमग्रिमभागः आरभ्यते । तदुत्तरं प्रत्येकस्यापि अन्नमयादिकोशस्य निरुपणंनिरूपणं तत्तदङ्गानां शिरः पूर्वपक्षादिनिर्देशनपुरस्सरम् । अनन्तरं च आनन्दस्य तारतम्यवर्णनम् । मानुषानन्दः ततः शतगुणितानन्दः गन्धर्वादीनाम् । एवं क्रमेण ब्रह्मानन्दस्य सर्वश्रेष्ठत्वम् निरतिश्यत्वम् ततः अतिरिक्तस्य अविद्यमानत्वात् ।
भृगुवल्यां च आख्यायिका भवति यत् वारुणिः भृगुः स्वपितरंपितरं वरुणमुपसर्प्य ब्रह्मविद्यां बोधयितुं प्रार्थयते । तदा पिता वदति अन्नं प्राणः चक्षुः श्रोत्रं मनो वाचम् इति । अनेन सः न प्रत्यायितो भवति । तदा पुनः पिता वदति तपसा ब्रह्म विजिज्ञासस्व इति । तदा सः अरण्यादिकं प्रविश्य तत्र तपः कर्तुमारभते । क्रमशःअन्नप्राणमनोविज्ञानादीन् अतीत्य अन्ते आनन्दात्मतामनुभवति । तत्कारणात् एषा वारुणीविद्या इति प्रकथिता भवति । तत्पश्चात् अन्नं न निन्द्यात् इत्यादिव्रतविधानं विद्यते । यतः ब्रह्मविज्ञाने अन्नतः एव क्रमणं श्रूयते सम्भवति च अतः । तस्मात् गुरुमिव अन्नं न निन्द्यात् इति उपदेशः । अन्ते ब्रह्मज्ञानी साम्नः गायनं करोति हाउ हाउ इति । अन्ते अहं विश्वं भुवनमभ्यभवाम् इति सर्वात्मभावं दर्शयति सः ज्ञानी ।
==बाह्यसम्पर्कतन्तुः==
* [http://www.sanskritdocuments.org/all_pdf/tait.pdf Text]
"https://sa.wikipedia.org/wiki/तैत्तिरीयोपनिषत्" इत्यस्माद् प्रतिप्राप्तम्