"तैत्तिरीयोपनिषत्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १८:
| अनुवाकः ६ || अन्तर्हृदये स्थितस्य पुरुषस्य उल्लेखपूर्वकम् आनन्दः नाम किम् ? अमृतं किमिति संक्षेपेण विवृतम्
|-
| अनुवाकः ७ || भूतेषु पञ्च भागाः देहे अपि पञ्च भागाः इति निरूप्य शरीरं पञ्चभूतैः एव निर्मितम् इति वर्णितम्
| अनुवाकः ७ || उदाहरणम्
|-
| अनुवाकः ८ || ओङ्कारस्य विभिन्नेषु अवसरेषु दश उपयोगाः वर्णिताः
| अनुवाकः ८ || उदाहरणम्
|-
| अनुवाकः ९ || उदाहरणम्स्वाध्याय-प्रवचनयोः आवश्यकता निरूपिता
|-
| अनुवाकः १० || उदाहरणम्त्रिशङ्कुना कृतस्य आत्मस्वरूपस्य वर्णनं विद्यते
|-
| अनुवाकः ११ || अध्ययनं समाप्य गमनोद्युक्तं शिष्यम् उद्दिश्य गुरोः उपदेशः निरूपितः
| अनुवाकः ११ || उदाहरणम्
|-
| अनुवाकः १२ || उदाहरणम्
"https://sa.wikipedia.org/wiki/तैत्तिरीयोपनिषत्" इत्यस्माद् प्रतिप्राप्तम्