"खम्मम् मण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
(लघु) clean up, replaced: मण्डलम् → जनपदम् (14) using AWB
पङ्क्तिः १:
{{Infobox Indian Jurisdiction
|type = मण्डलम्जनपदम्
|native_name=खम्मम्
|hq =खम्मम्
पङ्क्तिः १०:
}}
 
'''खम्मम् मण्डलम्जनपदम्''' (Khammam district) आन्ध्रप्रदेशराज्ये स्थितमेकं मण्डलम्जनपदम् । अस्य मण्डलस्य केन्द्रं [[खम्मम्]] नगरम् ।
 
==इतिहासः==
 
[[१९५३]] तमे वर्षे आविष्कृतम् इदं मण्डलम्जनपदम् । गजपतयः रेड्डिराजाः, विजयनगरराजाः गोलकोण्डनवाब् जनाः चिरं पर्यपालयन् । प्राग्गोदावरीमण्डलात् केचन प्रदेशाः अस्मिन् मण्डले संयोजिताः ।
 
== भौगोलिकम् ==
 
अस्य प्राच्यां दिशि उभयगोदावरीमण्डलं, पश्चिमे वरङ्गल्, नल्गोण्डमण्डलं, उत्तरे मध्यप्रदेशे ओडिष्षाराज्यं, दक्षिणे कृष्णामण्डलं च सीमायां वर्तन्ते । मण्डलस्य ५७.७५% भूभागे अटवी विस्तृता । अतः राज्यस्य अत्यधिकः अरण्यगत भूभागः अस्मिन् मण्डले एव वर्तते ।
 
== कृषिः वाणिज्यं च==
 
खनिजसम्पदाम् इदं मण्डलं स्रोतः वर्तते । अङ्गारनिक्षेपाणाम् आविष्कारः क्रियमाणः अस्ति । सिङ्गरेणि कालनीस् इत्यस्य अध्वर्यवे कोत्तगूडेम् इल्लेन्दुप्रान्तयोः मौलारं इत्यस्मिन् प्रान्ते ताम्रखनिजम् उपलभ्यते । भद्राचलं, वर्गम्पाडु, पाल्वञ्च इत्यादि परिसरेषु ग्राफैट्, खम्मं परिसरे कोरण्डखनिजं, डोलमैट्, क्रोमैट्, इल्लेन्दुबेतम्पूडिप्रान्तयोः सुधाशिलाश्च उपलभ्यन्ते । पाल्वञ्चसमीपे अयः कर्मागारः, मणुगूरुप्रान्ते भारजलकर्मागारः, कोत्तगूडें प्रान्ते अङ्गारविद्युत्केन्द्रम् , भद्राचले कर्गदनिर्माणकेन्द्रम्, पारिश्रामिकविकासकेन्द्रं खम्मं समीपे च विलसन्ति । मण्डलेस्मिन् १८१ कि.मी मितप्रदेशे [[गोदावरीनदी]] प्रवहति । किन्नेरसानि, मनेरु, आकेर्रु, पालेरु, वैरा इत्याद्युपनद्यः च अत्र प्रवहन्ति । ४०% भूमौ सेद्यं क्रियते ।
 
==वीक्षणीयस्थलानि==
पङ्क्तिः ३२:
|
* [[नेलकोण्डपल्लि]]
* [[ मुदिगोण्ड]]
* [[ खम्मम् ]]
* [[ कोणिजेर्ल]]
* [[ चिन्तकाणि]]
* [[ कूसुमञ्चि]]
* [[ खम्मम् (ग्रामीणम्)]]
* [[ तिरुमलायपालेम्]]
* [[ येर्रुपालेम्]]
* [[ मधिर]]
* [[ बोनकल्]]
* [[ वैरा]]
|
* [[ तल्लाड]]
* [[ कल्लूरु]]
* [[ पेनुबल्लि]]
* [[ वेंसूरु]]
* [[ सत्तुपल्लि]]
* [[ दम्मपेट्]]
* [[ अश्वारावुपेट]]
* [[मूल्कालपल्लि]]
* [[ इल्लेन्दु]]
* [[ सिङ्गरेणि]]
* [[ कामेपल्लि]]
* [[ गार्ल]]
|
* [[ बय्यारम्]]
* [[ गुण्डाल]]
* [[ टेकुलपल्लि]]
* [[ कोत्तगूडेम्]]
* [[ पाल्वञ्च]]
* [[ जूलूरुपाडु]]
* [[ चन्द्रगोण्ड]]
* [[ रानुकूरु]]
* [[ बूर्गुम्पाड्]]
* [[ कुक्नूरु]]
* [[ वेलेर्पाडु]]
* [[ मणुगूरु]]
|
* [[ अश्वापुरम्]]
* [[ पिनपाक्]]
* [[ दुम्मुगूडेम्]]
* [[ भद्राचलम्]]
* [[ कूनवरम्]]
* [[ वररामचन्द्रपुरम् ]]
* [[ चिन्तूरु]]
* [[ वाजेडु]]
* [[ वेङ्कटापुरम्]]
* [[ चेर्ल]]
|}
 
पङ्क्तिः ८८:
 
{{Geographic location
|Centre = खम्मम् मण्डलम्जनपदम्
|North = [[दन्तेवाड़ामण्डलम्दन्तेवाड़ाजनपदम्]], [[छत्तीसगढराज्यम्]]
|Northeast = [[मल्कांगिरि मण्डलम्जनपदम्]], [[ओडिशाराज्यम्]]
|East = [[पूर्वगोदावरीजनपदम्]]
|East = [[पूर्वगोदावरीमण्डलम्]]
|Southeast = [[पश्चिमगोदावरीमण्डलम्पश्चिमगोदावरीजनपदम्]]
|South = [[कृष्णामण्डलम्कृष्णाजनपदम्]]
|Southwest = [[नल्गोण्डामण्डलम्नल्गोण्डाजनपदम्]]
|West = [[वरङ्गलमण्डलम्वरङ्गलजनपदम्]]
|Northwest = [[बिजापुरमण्डलम्बिजापुरजनपदम्]], [[छत्तीसगढराज्यम्|बिजापुरमण्डलम्बिजापुरजनपदम्]], [[छत्तीसगढराज्यम्]]
}}
 
"https://sa.wikipedia.org/wiki/खम्मम्_मण्डलम्" इत्यस्माद् प्रतिप्राप्तम्