"समोऽहं सर्वभूतेषु..." इत्यस्य संस्करणे भेदः

(लघु) ९.२९ समोऽहं सर्वभूतेषु.... इत्येतद् समोऽहं सर्वभूतेषु... इत्येतत् प्रति चालितम्।
पङ्क्तिः २२:
 
==तात्पर्यम्==
अहं सर्वेषु अपि प्राणिषु समानः । न मे कुत्रचित् द्वेषो वर्तते । नापि कुत्रचित् प्रीतिः । किन्तु ये मां भजन्ति तेषामहं शैत्यपीडितानाम् अग्निरिव उपकारको भवामि । तेऽपि मया उपकृताउपकृताः भवन्ति ।
 
==सम्बद्धसम्पर्कतन्तुः==
"https://sa.wikipedia.org/wiki/समोऽहं_सर्वभूतेषु..." इत्यस्माद् प्रतिप्राप्तम्