"राघवेन्द्रस्वामी" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १५:
}}
 
'''श्रीराघवेन्द्रस्वामिपादः''' (Raghavendra Swami) (१५९५-१६७१), [[हिन्दूधर्मः|हिन्दूधर्मस्य]] माध्वमतसंन्यासिषु प्रमुखः। सः [[मध्वाचार्यः|मध्वाचार्यस्य]] अनुयायी भूत्वा मध्वमतस्य [[मध्वसिद्धान्तः|द्वैतसिद्धान्तं]] प्रतिपादितवान् । श्रीमतः प्रह्लादाचार्यस्य द्वितीयः अवतारः अस्ति श्रीराघवेन्द्रः। तृतीयः अवतारः श्री[[व्यासरायः|श्रीव्यासरायः]] । राघवेन्द्रस्वामिनां भक्ताः, एतं रायः , गुरुरायः ,गुरुराजः इति आह्वयन्ति स्म । एतस्य मूलवृन्दावनं (सशरीरम्) [[आन्ध्रप्रदेशराज्यम्|आन्ध्रप्रदेशस्य]] तुङ्गानदीतटे विद्यामाने मन्त्रालयक्षेत्रे अस्ति । [[कर्णाटक]]राज्यस्य [[रायचूरुमण्डलम्|रायचूरुतः]] सामान्यतः एकघण्टायाः प्रयाणम् । अत्र सहस्राधिकभक्ताः आगछन्ति । प्रतिश्रावणमासस्य कृष्णपक्षस्य प्रतिपतः श्रावणकृष्णतृतीयापर्यन्तम् आराधनमहोत्सवः प्रचलति
एतस्य मूलवृन्दावनं (सशरीरम्) [[आन्ध्रप्रदेशः|आन्ध्रप्रदेशस्य]] [[तुङ्गा]]नदीतटे विद्यामाने मन्त्रालयक्षेत्रे अस्ति । [[कर्णाटकम्|कर्णाटकराज्यस्य]] रायचूरुतः सामान्यतः एकघण्टायाः प्रयाणम् । अत्र सह्स्राधिकभक्ताः आगछन्ति । प्रतिश्रावणमासस्य कृष्णपक्षस्य प्रतिपतः श्रावणकृष्णतृतीयापर्यन्तम् आराधनमहोत्सवः प्रचलति ।
==पूर्वाश्रमः==
राघवेन्द्रस्वामिनः पूर्वाश्रमस्य नाम वेङकटनाथः। (वेङ्कण्णभट्टः ,वेङ्कटाचार्यः इत्यपि आह्वयन्ति स्म) । एतस्य पितुः नाम तिम्मण्णभट्टः, मातुः नाम गोपिकाम्बा । तिम्मण्णभट्टस्य पितामहस्य नाम कृष्णभट्टः । कृष्णभट्टः वीणावादने परिणतः आसीत् । विजयनगरस्य राज्ञः [[कृष्णदेवरायः|कृष्णदेवरायस्य]] गुरुः अपि । तिम्मण्णभट्टस्य वेङकटनाथं विहाय अन्ये द्वे अपत्ये आस्ताम् । गुरुराजः तथा वेङकटाम्बा इति तयोः नाम । वेङकटनाथस्य १५९५तमे वर्षे [[तमिळ्नाडु|तमिळ्नाडुराज्यस्य]] भुवनगिरिप्रदेशे जन्म अभवत् ।
"https://sa.wikipedia.org/wiki/राघवेन्द्रस्वामी" इत्यस्माद् प्रतिप्राप्तम्