"ब्राह्मीलिपिः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''ब्राह्मीलिपिः''' [[भारतम्|भारतदेशस्य]] पुरातनलिपि: अस्ति। इदं प्राचीन [[सरस्‍वतीलिपिः|सरस्वतीलिपे:]] परिवर्तितं रूपम् च खरो। एतत् भारतस्य दक्षिणएशियायाः च [[लिपिः|लिपिनां]] माता अस्ति। सम्राट [[अशोक:]] एतत् लिपौ प्राकृतभाषाम् अलिखत्।
 
[[चित्रम्:स्वर्णSchrift ब्राह्मीलिपिःbrahmi tabelle.jpggif|thumb|centre|600px|ब्राह्मीलिपेः वर्णमाला|200px]]
 
== See also ==
"https://sa.wikipedia.org/wiki/ब्राह्मीलिपिः" इत्यस्माद् प्रतिप्राप्तम्