"मनुस्मृतिः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ११२:
मनुस्मृतौ द्वादश अध्यायाः सन्ति । सम्प्रति २६८५ श्लोकाः च उपलभ्यन्ते । तत्र १२१४ श्लोकाः एव मौलिकाः सन्ति, अन्ये १४७१ प्रक्षिप्ताः इति कृतगहनान्वेषणः विद्वान् प्रो० सुरेन्द्रकुमारः वदति । तेन ’विशुद्धमनुस्मृतिः’[१] नाम्ना ग्रन्थः एतदाशयः स्पष्टीकृतः । अध्यायेषु विषयाः निम्नतालिकानुसारेण सन्ति –
{| class="wikitable"
! width=10% | अध्यायसं०
! width=50% | विषयाः
! width=10% | प्रचलिता/मौलिका श्लोकसं०
|-
! width=10%अध्यायसं० |!! विषयाः !! प्रचलिता/मौलिका श्लोकसं०
| १
| सृष्टिरचना, प्राणिनाम् जातयः, कालगणना, वेदेभ्यो धर्मनिष्पत्तिः, आर्यावर्तः
| १४४/७८
|-
| १ || सृष्टिरचना, प्राणिनाम् जातयः, कालगणना, वेदेभ्यो धर्मनिष्पत्तिः, आर्यावर्तः || १४४/७८
| २
| जातकर्मादिसंस्कारविधिः, ब्रह्मचारिधर्मः, गुरुलक्षणम्
| २२४/१६४
|-
| २ || जातकर्मादिसंस्कारविधिः, ब्रह्मचारिधर्मः, गुरुलक्षणम् || २२४/१६४
| ३
| समावर्त्तनं, विवाहः, पञ्चमहायज्ञाः
| २८६/८४
|-
| ३ || समावर्त्तनं, विवाहः, पञ्चमहायज्ञाः || २८६/८४
| ४
| वेदोक्ताजीविकाः, अतिथि-लक्षणम्, गृहस्थधर्मः
| २६०/९०
|-
| ४ || वेदोक्ताजीविकाः, अतिथि-लक्षणम्, गृहस्थधर्मः || २६०/९०
| ५
| गृहस्थान्तर्गताः भक्ष्याभक्ष्यम्, देहशुद्धिः, द्रव्यशुद्धिः, पत्नीधर्मः
| १६९/४१
|-
| ५ || गृहस्थान्तर्गताः भक्ष्याभक्ष्यम्, देहशुद्धिः, द्रव्यशुद्धिः, पत्नीधर्मः || १६९/४१
| ६
| वानप्रस्थ-सन्यासा-श्रमीयाः धर्माः, दशलक्षणयुक्त-धर्मः
| ९७/६४
|-
| ६ || वानप्रस्थ-सन्यासा-श्रमीयाः धर्माः, दशलक्षणयुक्त-धर्मः || ९७/६४
| ७
| राज्याधिकारिणः लक्षणम्, राजधर्मः, व्यसनानि, शत्रु-मित्र-विवेचनम्
| २२६/१८४
|-
| ७ || राज्याधिकारिणः लक्षणम्, राजधर्मः, व्यसनानि, शत्रु-मित्र-विवेचनम् || २२६/१८४
| ८
| न्यायसभायाः गठनं, व्यवहाराणां वर्णनं निर्णयं च
| ४२०/२३३
|-
| ८ || न्यायसभायाः गठनं, व्यवहाराणां वर्णनं निर्णयं च || ४२०/२३३
| ९
| व्यवहारविषयः अनुवर्तितः – गृहस्थानां विवादाः, तेषां निर्णयः च, राज्ञः विविधरूपाणि
| ३२५/१५७
|-
| ९ || व्यवहारविषयः अनुवर्तितः – गृहस्थानां विवादाः, तेषां निर्णयः च, राज्ञः विविधरूपाणि || ३२५/१५७
| १०
| वैश्य-शूद्र-धर्माः, अनार्य-लक्षणं, कर्मानुसार-वर्णपरिवर्तनम्
| १४२/१५
|-
| १० || वैश्य-शूद्र-धर्माः, अनार्य-लक्षणं, कर्मानुसार-वर्णपरिवर्तनम् || १४२/१५
| ११
| विभिन्न-पापानां प्रायश्चित्तानि
| २६६/३२
|-
| ११ || विभिन्न-पापानां प्रायश्चित्तानि || २६६/३२
| १२
| कर्मफलविधानं, सात्त्विक-राजसिक-तामसिकानि कर्माणि गतयः च, वेदानां माहत्म्यं, धर्मपरिषद्-वर्णनम्
| १२६/७२
|-
| १२ || कर्मफलविधानं, सात्त्विक-राजसिक-तामसिकानि कर्माणि गतयः च, वेदानां माहत्म्यं, धर्मपरिषद्-वर्णनम् || १२६/७२
| -
| योगः
| - || योगः || २६८५/१२१४
|}
 
"https://sa.wikipedia.org/wiki/मनुस्मृतिः" इत्यस्माद् प्रतिप्राप्तम्