"मीराबाई" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ४:
|caption = ''मीराबाई''
|birth_date=
|birth_place= [[राजास्थानम्राजस्थानम्]], [[भारतम्]]
|birth_name=
|death_date=
|death_place= [[द्वारकाद्वीपः]], [[गुजरातराज्यम्]], [[भारतम्]]
|guru=
|philosophy= श्रीकृष्णस्य सख्यभावभक्तिः
पङ्क्तिः १५:
|footnotes=
}}
[[कृष्णः|श्रीकृष्ण]]भक्ता '''मीराबाई''' (१४९५-१५४७) [[कृष्णः|श्रीकृष्णं]] भर्तृरूपेण स्वीकृतवती आसीत् । सा स्वहृद्गतभावान् भजनमाध्यमेन [[कृष्णः|श्रीकृष्णं]] प्रति प्रादर्शयत् । प्रायः तस्याः भजनानि प्रेमिकाभावं निरुपयन्ति । 'मेवाड'राज्यस्य राजमहिषी मीराबाई सुखं, साम्राज्यं च त्यक्त्वा कृष्णगीतं गायन्ती साध्वीरूपं धृत्वा ग्रामं-ग्रामं भ्रमति स्म । तस्याः अधिकानि पद्यानि मारवाडीभाषायां[[मारवाडीभाषा]]यां, व्रजभाषायां च सन्ति । परन्तु सा गुजरातीभाषायाम्[[गुजरातीभाषा]]याम् अपि रचनां कृतवती आसीत् ।
 
== जन्म परिवारश्च ==
पङ्क्तिः २७:
मीरायाः ननान्दा 'अजब कुंवरबा' पुष्टिमार्गीय वैष्णवसम्प्रदायम् अङ्गीकृत्य 'ब्रह्मसम्बन्ध'दीक्षां नीतवती आसीत् । परन्तु मीरा सम्प्रदायादिभ्यः दूरैव आसीत् । मीरा यदा [[वृन्दावनम्|वृन्दावने]] आसीत् तदा [[चैतन्यमहाप्रभुः|चैतन्यमहाप्रभोः]] शिष्याभ्यां सह तस्याः मतभेदः उद्भूतः आसीत् । ततः सा व्रजभूमिं त्यक्त्वा [[द्वारका|द्वारकां]] प्रति प्रयाणं कृतवती ।
 
मीरायाः सौराष्ट्रगमने बहुनिबहूनि कारणानि भवेयुः । प्रथमं कारणं तु [[कृष्णः|श्रीकृष्णः]] [[द्वापरयुगम्|द्वापरयुगे] [[वृन्दावनम्|व्रजभूमितः]] [[द्वारका|द्वारकां]] प्रति गतः आसीदिति । द्वितीयं तस्याः गुरुः रैदासः [[गिरनारपर्वतः|गिरनारपर्वत]]समीपे 'सरसई'ग्रामे निवसति स्म । तृतीयं तस्याः मातृपक्षराठोडवंशस्य [[ओखा]]मण्डले राज्यम् आसीत् । इत्थम्भूतानि बहूनि कारणानि भवेयुः ।
 
सा [[जुनागढ]]-[[गिरनारपर्वतः|गिरनारपर्वत]]-माधवपुर-[[पोरबन्दर|सुदामापुरी]]-[[सोमनाथः|सोमनाथा]]दि भूत्वा 'आरम्भडा'राज्यं प्राप्तवती । तदा तत्र 'शिवा साँगा' नामकस्य वाढेरवंशीयराज्ञः राज्यमासीत् । सोऽपि रणछोडरायभक्तः आसीत् । मीरा अधिकसमयपर्यन्तं तत्रैव निवसितवती । मीरया प्रेरितः 'शिवा साँगा' [[द्वारकाद्वीपः|द्वारकाद्वीपे]] द्वारकाधीशमन्दिरं निर्मापितवान् आसीत् । यदा मीरा [[द्वारकाद्वीपः|द्वारकाद्वीपे]] निवसति स्म, तदा तस्याः आयुः ६० वर्षस्य आसीत् इति केषाञ्चन मतम्।।मतम् तस्मिन्। एतस्मिन् मन्दिरे एव मीरा स्वस्य शेषजीवनम् व्यतीतं कृतवती ।
 
== मीरायाः कृतयः ==
"https://sa.wikipedia.org/wiki/मीराबाई" इत्यस्माद् प्रतिप्राप्तम्