"सोमनाथः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ४४:
</poem>
 
[[कृष्णः|श्रीकृष्णेन]] स्वावतारस्य अवसानकाले अन्तिमानि दिनानि अत्रैव यापितानि इति पुराणानां वचनम् । [[कृष्णः|श्रीकृष्णा]]वतारस्यश्रीकृष्णावतारस्य परिसमाप्तिकाले यदा जराव्याधेन मुक्तः बाणः [[कृष्णः|कृष्णस्य]] पादम् अघातयत् । तदा [[कृष्णः|श्रीकृष्णः]] अत्र अन्तर्धानोऽभूदिति वर्णनमायाति । तस्य देहोत्सर्गस्थाने [[हिरण्यानदी|हिरण्यानद्याः]] तीरे यादवस्थली नामकं क्षेत्रम् अस्ति । अत्रैव यादवाः अन्तःकलहेन नाशं प्राप्नुवन् इति कथा श्रूयते । राज्ञा [[बलिः|बलिना]] अत्र अश्वमेधयागः कृतः इत्यपि स्कन्दपुराणे वर्ण्यते ।
 
== इतिहासः ==
"https://sa.wikipedia.org/wiki/सोमनाथः" इत्यस्माद् प्रतिप्राप्तम्