"कच्छमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) clean up, replaced: मण्डलम् → जनपदम् (8) using AWB
पङ्क्तिः १:
{{India Districts
|Name = कच्छजनपदम्
|Name = कच्छमण्डलम्
|HQ = भुज्
|Map = Gujarat Kachchh district.png
पङ्क्तिः १७:
}}
 
कच्छमण्डलम्कच्छजनपदम् इत्येतत् [[गुजरातराज्यम्|गुजरातराज्यस्य]] किञ्चन प्रमुखं मण्डलम्जनपदम् अस्ति । अस्य मण्डलस्य केन्द्रम् अस्ति [[भुज्]] इति नगरम् । न केवलं [[गुजरातराज्यम्|गुजरातराज्ये]] अपि तु समग्रे [[भारतम्|भारते]] इदं मण्डलं विशालतमम् अस्ति । अस्य मण्डलस्य आकारः कच्छपसदृशः अस्ति इत्यतः अस्य मण्डलस्य कच्छ इति नाम ।
 
==भौगोलिकम्==
कच्छमण्डलस्य विस्तारः ४५,६५२ चतुरस्रकिलोमीटर्मितः अस्ति । इदं मण्डलं [[गुजरातराज्यम्|गुजरातराज्यस्य]] पश्चिमभागे वर्तते । अस्य मण्डलस्य पूर्वे [[बनासकाठामण्डलम्बनासकाठाजनपदम्]], [[पाटणमण्डलम्पाटणजनपदम्]] च, पश्चिमे अरब्बीसमुद्रः, उत्तरे [[पाकिस्तानम्]], दक्षिणे 'गल्फ् आफ् कच्छ' अस्ति । अस्मिन् मण्डले ५८७ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । [[गुजरातराज्यम्|गुजरातराज्ये]] विद्यमानः रणः, [[कच्छस्य लघुरणः]] च अस्मिन्नेव मण्डले अन्तर्भवति ।
 
==जनसङ्ख्या==
पङ्क्तिः ३६:
==बाह्यसम्पर्कतन्तुः==
{{गुजरातराज्यस्य मण्डलानि}}
 
[[वर्गः:गुजरातराज्यम्]]
[[वर्गः:गुजरातराज्यस्य मण्डलानि]]
 
[[de:Kachchh]]
 
 
{{Geographic location
|Centre = [[कच्छमण्डलम्कच्छजनपदम्]]
|North = [[पाकिस्तानम्]]
|East = [[बनासकाठामण्डलम्बनासकाठाजनपदम्]] </br /> [[पाटणमण्डलम्पाटणजनपदम्]]
|South = गल्फ् आफ् कच्छ्
|West = अरब्बीसमुद्रः
}}
 
[[वर्गः:गुजरातराज्यम्]]
[[वर्गः:गुजरातराज्यस्य मण्डलानि]]
 
[[de:Kachchh]]
"https://sa.wikipedia.org/wiki/कच्छमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्