"मनुस्मृतिः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ११०:
 
==विषयविन्यासः==
मनुस्मृतौ द्वादश अध्यायाः सन्ति । सम्प्रति २६८५ श्लोकाः च उपलभ्यन्ते । तत्र १२१४ श्लोकाः एव मौलिकाः सन्ति, अन्ये १४७१ प्रक्षिप्ताः इति कृतगहनान्वेषणः विद्वान् प्रो० सुरेन्द्रकुमारः वदति । तेन ’विशुद्धमनुस्मृतिः’[१]<ref name="vishuddha">{{cite book | last=कुमारः | first=प्रो०सुरेन्द्रः | editor-first=श्री राजवीर | editor-last=शास्त्री | title=विशुद्ध-मनुस्मृतिः | publisher=आर्ष साहित्य प्रचार ट्रस्ट, दिल्ली | date=मई, १९९० }}</ref> नाम्ना ग्रन्थः एतदाशयः स्पष्टीकृतः । अध्यायेषु विषयाः निम्नतालिकानुसारेण सन्ति –
{| class="wikitable"
|-
"https://sa.wikipedia.org/wiki/मनुस्मृतिः" इत्यस्माद् प्रतिप्राप्तम्