"कृष्णजन्माष्टमी" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ५:
 
 
श्री[[कृष्णः|कृष्णस्य]] जन्मदिनं विद्यतेजन्मोत्सवः कृष्णजन्माष्टमी इति आचर्यते । गोकुलाष्टमी, जन्माष्टमी, कृष्णजयन्ती, श्रीजयन्ती इत्यादिभिः बहुभिः नामभिः [[भारतम्|भारतस्य]] सर्वेषु भागेषु आचर्यते एतत् पर्व । सर्ववर्णानाम् आश्रमाणां वर्गाणां जनैः आचर्यमाणं प्रियं पवित्रं च पर्व अस्ति श्रीकृष्णजन्माष्टमी । तद्दिने सर्वत्र पूज्यमानः देवः परमपूज्यः श्रीकृष्णः । एषः श्रीकृष्णः महा[[विष्णुः|विष्णोः]] नवमः अवतारः । सःअयं अवतारःमार्त्यलोके अवतीर्णः चेदपि साक्षात् भगवान् एव । '''कृष्णस्तु भगवान् स्वयम्''' '''दशाकृतिकृते कृष्णाय तुभ्यं नमः ईश्वरः परमः [[कृष्णः]]''' कृष्णं वन्दे जगद्गुरुम् इत्यादिभिः वाक्यैः सः अभिप्रायः पुरस्क्रियते ।
 
 
"https://sa.wikipedia.org/wiki/कृष्णजन्माष्टमी" इत्यस्माद् प्रतिप्राप्तम्