"कुष्ठरोगः" इत्यस्य संस्करणे भेदः

(लघु) added Category:रोगाः using HotCat
No edit summary
पङ्क्तिः १:
कुष्ठरोगः रोगेषु अन्यतमः भवति । अयं दीर्घकालिकः रोगः । मैकोब्याक्टीरियं लेप्रेयि जीवाणुभिः, मैकोब्याक्टीरियं लेप्रोमतोसिस् जीवाणुभिः च संक्रमितः भवति एषः रोगः । प्राथमिकस्तरे एषः रोगः पेरिफेरेल् नराणां ग्रानुलोमाटोस्-रोगः, उपरितनभागस्य श्वासेन्द्रियस्य म्युकोसारोगः च भवति । चर्मरोगः अस्य रोगस्य प्राथमिकं चिह्नं भवति । प्राथमिकस्तरे एव औषधोपचारान् यदि नक्रियते तर्हि क्रमेण चर्म, नाडिः, चक्षुः, पादेभ्यः च हानिः सम्भवति ।
कुष्ठं कश्चन चर्मरोगः अस्ति।
 
==इतिहासः==
एषः रोगः ४००० सहस्रेभ्यः वर्षेभ्यः मनुकुलं पीड्यमानः अस्ति । अस्य कुष्टरोगस्य विषये प्राचीन चिनादेशस्य, इजिप्तदेशस्य, भारतदेशस्य च सभ्यतासु स्पष्टतया निरूपितं दृश्यते । जेरुसलें प्रदेशस्य समीपे विद्यमाने नगरे भूमौ स्थापितशवस्य परीक्षणेन ज्ञातम् अस्ति कुष्ठरोगः आसीत् इति । कुष्ठरोगः अस्ति इति परीक्षिता प्रथमा व्यक्तिः । १९९५ तमे संवत्सरे २ तः ३ लक्षधिकजनाः कुष्टरोगेण विकलाङ्गाः सञ्जाताः इति विश्वारोग्यसंस्था पट्टिका कृता अस्ति । इदानीन्तनेषु विंशतिवर्षेषु पञ्जदशाधिकरोगिणां कृते चिकित्सां दत्वा ते सर्वेऽपि गुणमुखाः सञ्जाताः इति ।
 
==कारणम्==
मैकोब्याक्टीरिया लेप्रेयिजीवाणुः, मैकोब्याक्टीरिया लेप्रोमाटोसिस्-जीवाणुः च कुष्ठरोगस्य मूलकारणे भवतः । लेप्रोमाटोस् कुष्ठरोगस्य कारणम् एवं मृत्युकारकजीवाणुश्च ।
 
==चिकित्सा==
१९४० वर्षात् पूर्वम् अस्य रोगस्य औषधं न आसीत् । १९४३ तमे संवत्सरे गय् ’हेन्रि फगेट्’ अस्य रोगस्य प्रामिन्-औषधम् संशोधितवान् । प्रामिन् परिणाकारी औषधम् । समनन्तरं ड्याप्सोन् अभिवृद्धिपथं प्राप्तम् । १९६०, १९७० च तमे संवत्सरे ड्याप्सोन् अपेक्षया अधिकरोगनिरोधकशक्तियुक्ते औषधे क्लोफाजिमैन् रिफाम्पिसिन् च शोधिते । गच्छताकाले भारतीयः वैज्ञानिकः शान्तारां यावल्करः जीवाणूनां प्रतिरोधस्य उपशमनार्थं रिफाम्पिस् ,ड्याप्सोन् चिकित्सायाः च संयुक्तचिकित्सां सूत्रीकृतवान् । विश्वारोग्यसंस्थायाः तज्ञसमितिः १९८१ तमे संवत्सरे सूचितं यत् बहुविधचिकित्सां दातुं शक्यते इति । उपरि उक्तानि (त्रीणि औषधानि) औषाधानि अपि दातुं शक्यानि इति प्रप्रथमतया एषा समितिः उद्घोषिता । एतानि औषधानि प्रमाणबद्धपथ्यव्यवस्थायाम् (MDT) उपयुज्यमानानि सन्ति । एतेषु एकैकस्य उपयोगकरणे निषेधः कृतः अस्ति । कुतः चेत् प्रतिरोधाधिक्यम् अधिकं करोति ।
औषधस्य मौल्यम् अधिकम् इत्यतः केषु चित् देशेषु औषधानाम् अङ्गीकरणं न जातम् । १९८५ तमे संवत्सरे १२२ देशेषु कुष्ठरोगं सार्वजनिकारोग्यसमस्या इति परिगणिता । १९९१ तमे संवत्सरे जिनिवादेशे प्रचालिते ४४ तम विश्वारोग्यपरिषदि कुष्ठरोगं सार्वजनिकारोग्यसमस्या इति परिगणिता । २००० तम संवत्सरपर्यन्तं (वर्षकाले) अस्य रोगस्य निर्मूलनं क्रियेत् इति निर्णयः अपि कृतः अस्मिन् परिषदि । विश्वारोग्यसंस्थायाः सभायां सदस्यराष्ट्रेषु कुष्टरोगं कथं वारणीयम् इति चर्चितम् आसीत् । अस्यां सभायां न्यूनधने यथा औषधानि लभ्यन्ते तथा व्यवस्था कल्पनीया इत्यपि चर्चितम् आसीत् ।
 
==अपायः==
मलिनशय्या, कलुषितं जलम्, पौष्ठिकांशरहितम् आहारम्, रोगव्यापृतेषु प्रदेशेषु वासादयाः अपायाः भवन्ति । संशोधनेन ज्ञातम् अस्ति यत् अणुसाधिते प्रतिरोधे लोपः अस्ति इति हेतोः रोगत्पत्तिः सम्भविष्यति इति । महिलनाम् अपेक्षया अधिकप्रमाणे पुरुषाः एव रोगग्रस्थाः भवन्ति इति संशोधनेन निर्णीतम् अस्ति । केनडादेशस्य लेप्रेसिमिषन् संस्थायाः चिन्तनानुसारं सम्पूर्णजनसंख्यायां ९५% भागः जनेभ्यः नैसर्गिक प्रतिरोधः अस्ति इति ।
 
==जागतिकपरिस्थितिः==
 
 
 
{| id="tableWorldwide" class="wikitable" style="margin:1em auto"
|
! rowspan="2"|प्रदेशः
! पञ्जीकृतं रोगप्रसारस्य प्रमाणम् <br /> (प्रमाणम्/१०,००० जनसंख्या)
! colspan="5"|नूतनरुग्णानां संख्या
|-
! २००० आरम्भः
! २००१
! २००२
! २००३
! २००४
! २००५
|-
! style="text-align:left"|
| 40,830 (0.56)
| 39,612
| 48,248
| 47,006
| 46,918
| 42,814
|-
! style="text-align:left"| [[ಅಮೆರಿಕನ್ನರು]]
| 32,904 (0.39)
| 42,830
| 39,939
| 52,435
| 52,662
| 41,780
|-
! style="text-align:left"| [[ಆಗ್ನೇಯ ಏಷ್ಯಾ]]
| 133,422 (0.81)
| 668,658
| 520,632
| 405,147
| 298,603
| 201,635
|-
! style="text-align:left"| ಪೂರ್ವ ಮೆಡಿಟರೇನಿಯನ್
| 4,024 (0.09)
| 4,758
| 4,665
| 3,940
| 3,392
| 3,133
|-
! style="text-align:left"| ಪಶ್ಚಿಮ ಪೆಸಿಫಿಕ್
| 8,646 (0.05)
| 7,404
| 7,154
| 6,190
| 6,216
| 7,137
|- class="tfoot" style="background:#F5FFFC"
! style="text-align:left"| |ಒಟ್ಟು
| 219,826
| 763,262
| 620,638
| 514,718
| 407,791
| 296,499
|}
 
 
 
{| id="tableToReachElimination" class="wikitable" style="margin:1em auto"
|+ ಟೇಬಲ್ 2: ವ್ಯಾಧಿ ಹರಡುವ ಪ್ರಮಾಣ ಮತ್ತು ರೋಗ ಪತ್ತೆ, ರಾಷ್ಟ್ರಗಳು ಇನ್ನೂ ಸಂಪೂರ್ಣವಾಗಿ ಕುಷ್ಠರೋಗ ಮುಕ್ತವಾಗಿರುವುದಿಲ್ಲ.
|-
! rowspan="2"|ರಾಷ್ಟ್ರಗಳು
! colspan="3"|ನೋಂದಿತ ವ್ಯಾಧಿ ಹರಡುವ ಪ್ರಮಾಣ <br /> (ಪ್ರಮಾಣ/10,000 ಜನಸಂಖ್ಯೆಗೆ.)
! colspan="3"|ಹೊಸ ಕೇಸ್‌ಗಳ ಪತ್ತೆ <br /> (ಪ್ರಮಾಣ/100,000 ಜನಸಂಖ್ಯೆಗೆ.)
|-
! 2004ರ ಆರಂಭ
! 2005ರ ಆರಂಭ
! 2006ರ ಆರಂಭ
! 2003ರ ಅವಧಿಯಲ್ಲಿ
! 2004ರ ಅವಧಿಯಲ್ಲಿ
! 2005ರ ಅವಧಿಯಲ್ಲಿ
|-
! style="text-align:left"| {{BRA}}
| 79,908 (4.6)
| 30,693 (1.7)
| 27,313 (1.5)
| 49,206 (28.6)
| 49,384 (26.9)
| 38,410 (20.6)
|-
! style="text-align:left"| {{MOZ}}
| 6,810 (3.4)
| 4,692 (2.4)
| 4,889 (2.5)
| 5,907 (29.4)
| 4,266 (22.0)
| 5,371 (27.1)
|-
! style="text-align:left"| {{ NPL}}
| 7,549 (3.1)
| 4,699 (1.8)
| 4,921 (1.8)
| 8,046 (32.9)
| 6,958 (26.2)
| 6,150 (22.7)
|-
! style="text-align:left"| {{TZA}}
| 5,420 (1.6)
| 4,777 (1.3)
| 4,190 (1.1)
| 5,279 (15.4)
| 5,190 (13.8)
| 4,237 (11.1)
|- class="tfoot" style="background:#F5FFFC"
! style="text-align:left"| |ಒಟ್ಟು
| NA
| NA
| NA
| NA
| NA
| NA
|}
 
 
 
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
Line ६ ⟶ १४४:
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:रोगाः]]
 
 
{{stub}}
"https://sa.wikipedia.org/wiki/कुष्ठरोगः" इत्यस्माद् प्रतिप्राप्तम्