"त्रिभुवनदास पटेल" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[File:Tribhuvandas Kishibhai Patel.jpg|thumb|right|त्रिभुवनदास् किशिभायी पटेलवर्यः]]
त्रिभुवनदास् किशिभायी पटेलवर्यः (Tribhuvandas K Patel) [[भारतम्|भारतस्य]] कश्चन स्वातन्त्रयोधः सामाजिककार्यकर्ता गान्धीवादी च असीत् । 'अमुल्' नामकां गो- उत्पन्नसम्बद्धं सहकारसंस्थां आरब्धवान् ।

१९०३तमे वर्षे अक्टोबर् मासस्य २२तमे दिनाङ्के [[गुजरातराज्यम्|गुजरातराज्यस्य]] आनन्दग्रामे त्रिभुवनदासस्य जन्म अभवत् । तदा आनन्दग्रामं तु बाम्बेराज्यस्यबाम्बेराज्ये अन्तर्भूतः भागमासीत्आसीत् । त्रिभवनदासः तारुण्ये एव [[मोहनदासकरमचन्दगान्धिः|मोहनदासकरमचन्दगान्धी]]महाभागस्य प्रभावात् भारतस्वातन्त्र्यसङ्ग्रामे भागं गृहीतवान् । [[सरदार् वल्लभभायी पटेलः|सरदार् वल्लभभायी पटेलवर्यः]] अपि एतस्य आदर्शप्रायः पथिदर्शकश्च असीत् । अनेकेषु आन्दोलनेषु त्रिभवनदासवर्यः भागं गृहीत्वा त्रिवारं कारागृहवासमपि अनुभूतवान् ।
 
==सामाजिकाकार्याणि==
"https://sa.wikipedia.org/wiki/त्रिभुवनदास_पटेल" इत्यस्माद् प्रतिप्राप्तम्