"कुष्ठरोगः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
{{Infobox disease
कुष्ठरोगः रोगेषु अन्यतमः भवति । अयं दीर्घकालिकः रोगः । मैकोब्याक्टीरियं लेप्रेयि जीवाणुभिः, मैकोब्याक्टीरियं लेप्रोमतोसिस् जीवाणुभिः च संक्रमितः भवति एषः रोगः । प्राथमिकस्तरे एषः रोगः पेरिफेरेल् नराणां ग्रानुलोमाटोस्-रोगः, उपरितनभागस्य श्वासेन्द्रियस्य म्युकोसारोगः च भवति । चर्मरोगः अस्य रोगस्य प्राथमिकं चिह्नं भवति । प्राथमिकस्तरे एव औषधोपचारान् यदि नक्रियते तर्हि क्रमेण चर्म, नाडिः, चक्षुः, पादेभ्यः च हानिः सम्भवति ।
| Name = '''कुष्ठरोगः'''
| Image = Leprosy.jpg
| Alt =
| Caption = '''नार्वेदेशस्य २४ वर्षीयः कुष्टरोगी, [[१८८६]]'''
| DiseasesDB = ८४७८
| ICD10 = {{ICD10|A|30||a|30}}
| ICD9 = {{ICD9|030}}
| ICDO =
| OMIM = २४६३००
| MedlinePlus = ००१३४७
| eMedicineSubj = med
| eMedicineTopic = १२८१
| eMedicine_mult = {{eMedicine2|derm|223}} {{eMedicine2|neuro|187}}
| MeshID = D007918
}}
 
 
'''कुष्ठरोगः''' [[रोगः|रोगेषु]] अन्यतमः भवति । अयं दीर्घकालिकः [[रोगः]]मैकोब्याक्टीरियं लेप्रेयि जीवाणुभिः'''मैकोब्याक्टीरियंलेप्रेयिजीवाणुभिः''', ''मैकोब्याक्टीरियं लेप्रोमतोसिस् जीवाणुभिः''' च संक्रमितः भवति एषः रोगः । प्राथमिकस्तरे एषः रोगः पेरिफेरेल् नराणां ग्रानुलोमाटोस्-रोगः, उपरितनभागस्य श्वासेन्द्रियस्य म्युकोसारोगः च भवति । [[चर्मरोगः]] अस्य रोगस्य प्राथमिकं चिह्नं भवति । प्राथमिकस्तरे एव औषधोपचारान् यदि नक्रियते तर्हि क्रमेण [[चर्म]], [[नाडिः]], [[चक्षुः]], पादेभ्यः च हानिः सम्भवति ।
 
==इतिहासः==
एषः रोगः ४००० सहस्रेभ्यः वर्षेभ्यः मनुकुलं पीड्यमानः अस्ति । अस्य कुष्टरोगस्य विषये प्राचीन [[चीनादेशः|चिनादेशस्य]], इजिप्तदेशस्य[[ईजिप्तदेशः|ईजिप्तदेशस्य]], [[भारतम्|भारतदेशस्य]] च सभ्यतासु स्पष्टतया निरूपितं दृश्यते । जेरुसलें प्रदेशस्य समीपे विद्यमाने नगरे [[भूमिः|भूमौ]] स्थापितशवस्य परीक्षणेन ज्ञातम् अस्ति कुष्ठरोगः आसीत् इति । कुष्ठरोगः अस्ति इति परीक्षिता प्रथमा व्यक्तिः । [[१९९५]] तमे संवत्सरे २ तः ३ लक्षधिकजनाःलक्षाधिकजनाः कुष्टरोगेण विकलाङ्गाः सञ्जाताः इति विश्वारोग्यसंस्था पट्टिका कृता अस्ति । इदानीन्तनेषु विंशतिवर्षेषु पञ्जदशाधिकरोगिणां कृते चिकित्सां दत्वा ते सर्वेऽपि गुणमुखाः सञ्जाताः इति ।
 
==कारणम्==
Line ८ ⟶ २६:
 
==चिकित्सा==
[[१९४०]] वर्षात् पूर्वम् अस्य रोगस्य औषधं न आसीत् । [[१९४३]] तमे संवत्सरे गय् ’हेन्रि फगेट्’ अस्य रोगस्य प्रामिन्-औषधम् संशोधितवान् । प्रामिन् परिणाकारी औषधम् । समनन्तरं ड्याप्सोन् अभिवृद्धिपथं प्राप्तम् । [[१९६०]], [[१९७०]] च तमे संवत्सरे ड्याप्सोन् अपेक्षया अधिकरोगनिरोधकशक्तियुक्ते औषधे क्लोफाजिमैन् रिफाम्पिसिन् च शोधिते । गच्छताकाले भारतीयः वैज्ञानिकः शान्तारां यावल्करः जीवाणूनां प्रतिरोधस्य उपशमनार्थं रिफाम्पिस् ,ड्याप्सोन् चिकित्सायाः च संयुक्तचिकित्सां सूत्रीकृतवान् । विश्वारोग्यसंस्थायाः तज्ञसमितिः [[१९८१]] तमे संवत्सरे सूचितं यत् बहुविधचिकित्सां दातुं शक्यते इति । उपरि उक्तानि (त्रीणि औषधानि) औषाधानि अपि दातुं शक्यानि इति प्रप्रथमतया एषा समितिः उद्घोषिता । एतानि औषधानि प्रमाणबद्धपथ्यव्यवस्थायाम् (MDT) उपयुज्यमानानि सन्ति । एतेषु एकैकस्य उपयोगकरणे निषेधः कृतः अस्ति । कुतः चेत् प्रतिरोधाधिक्यम् अधिकं करोति ।
औषधस्य मौल्यम् अधिकम् इत्यतः केषु चित् देशेषु औषधानाम् अङ्गीकरणं न जातम् । [[१९८५]] तमे संवत्सरे १२२ देशेषु कुष्ठरोगं सार्वजनिकारोग्यसमस्या इति परिगणिता । [[१९९१]] तमे संवत्सरे जिनिवादेशे प्रचालिते ४४ तम विश्वारोग्यपरिषदि कुष्ठरोगं सार्वजनिकारोग्यसमस्या इति परिगणिता । [[२०००]] तम संवत्सरपर्यन्तं (वर्षकाले) अस्य रोगस्य निर्मूलनं क्रियेत् इति निर्णयः अपि कृतः अस्मिन् परिषदि । विश्वारोग्यसंस्थायाः सभायां सदस्यराष्ट्रेषु कुष्टरोगं कथं वारणीयम् इति चर्चितम् आसीत् । अस्यां सभायां न्यूनधने यथा औषधानि लभ्यन्ते तथा व्यवस्था कल्पनीया इत्यपि चर्चितम् आसीत् ।
 
==अपायः==
मलिनशय्या, कलुषितं जलम्, पौष्ठिकांशरहितम् आहारम्, रोगव्यापृतेषु प्रदेशेषु वासादयाः अपायाः भवन्ति । संशोधनेन ज्ञातम् अस्ति यत् अणुसाधिते प्रतिरोधे लोपः अस्ति इति हेतोः रोगत्पत्तिः सम्भविष्यति इति । महिलनाम् अपेक्षया अधिकप्रमाणे पुरुषाः एव रोगग्रस्थाः भवन्ति इति संशोधनेन निर्णीतम् अस्ति । केनडादेशस्य[[केनडा]]देशस्य लेप्रेसिमिषन् संस्थायाः चिन्तनानुसारं सम्पूर्णजनसंख्यायां ९५% भागः जनेभ्यः नैसर्गिक प्रतिरोधःनैसर्गिकप्रतिरोधः अस्ति इति ।
 
==जागतिकपरिस्थितिः==
Line १३६ ⟶ १५४:
| एन् ए
|}
 
==वीथिका==
<gallery>
चित्रम्:Leprosy deformities hands.jpg
चित्रम्:Lepers, Tahiti (1898).jpg
चित्रम्:M leprae ziehl nielsen2.jpg|'''जीवाणुः'''
चित्रम्:Deformities from leprosy in India.JPG
</gallery>
[[वर्गः:==बाह्यानुबन्धः योजनीयः]]==
*[http://www.marshall.edu/library/speccoll/virtual_museum/hill/default.asp Dr. George J. Hill Leprosy Collection, Marshall University] Virtual exhibit of books on leprosy.
 
 
 
 
[[वर्गः:बाह्यानुबन्धः योजनीयः]]
[[वर्गः:चित्रं योजनीयम्]]
[[वर्गः:सारमञ्जूषा योजनीया]]
[[वर्गः:विषयः वर्धनीयः]]
[[वर्गः:रोगाः]]
"https://sa.wikipedia.org/wiki/कुष्ठरोगः" इत्यस्माद् प्रतिप्राप्तम्