"कुष्ठरोगः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १६:
}}
 
'''कुष्ठरोगः''' [[रोगः|रोगेषु]] अन्यतमः भवति । अयं दीर्घकालिकः [[रोगः]] । '''मैकोब्याक्टीरियंलेप्रेयिजीवाणुभिः''', '''मैकोब्याक्टीरियं लेप्रोमतोसिस् जीवाणुभिः''' च संक्रमितः भवति एषः रोगः । प्राथमिकस्तरे एषः रोगः पेरिफेरेल् नराणां ग्रानुलोमाटोस्-रोगः, उपरितनभागस्य श्वासेन्द्रियस्य म्युकोसारोगः च भवति । [[चर्मरोगः]] अस्य रोगस्य प्राथमिकं चिह्नं भवति । प्राथमिकस्तरे एव औषधोपचारान् यदि नक्रियते तर्हि क्रमेण [[चर्म]], [[नाडिः]], [[चक्षुः]], पादेभ्यः च हानिः सम्भवति ।
 
'''कुष्ठरोगः''' [[रोगः|रोगेषु]] अन्यतमः भवति । अयं दीर्घकालिकः [[रोगः]] । '''मैकोब्याक्टीरियंलेप्रेयिजीवाणुभिः''', ''मैकोब्याक्टीरियं लेप्रोमतोसिस् जीवाणुभिः''' च संक्रमितः भवति एषः रोगः । प्राथमिकस्तरे एषः रोगः पेरिफेरेल् नराणां ग्रानुलोमाटोस्-रोगः, उपरितनभागस्य श्वासेन्द्रियस्य म्युकोसारोगः च भवति । [[चर्मरोगः]] अस्य रोगस्य प्राथमिकं चिह्नं भवति । प्राथमिकस्तरे एव औषधोपचारान् यदि नक्रियते तर्हि क्रमेण [[चर्म]], [[नाडिः]], [[चक्षुः]], पादेभ्यः च हानिः सम्भवति ।
 
==इतिहासः==
"https://sa.wikipedia.org/wiki/कुष्ठरोगः" इत्यस्माद् प्रतिप्राप्तम्