"त्रिभुवनदास पटेल" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
[[File:Tribhuvandas Kishibhai Patel.jpg|thumb|right|त्रिभुवनदास् किशिभायी पटेलवर्यः]]
त्रिभुवनदास् किशिभायी पटेलवर्यः (Tribhuvandas K Patel) [[भारतम्|भारतस्य]] कश्चन स्वातन्त्रयोधःस्वातन्त्र्ययोधः सामाजिककार्यकर्ता गान्धीवादी च असीत् । 'अमुल्' नामकांनामिकां गो-क्षीरोत्पन्नसम्बद्धां उत्पन्नसम्बद्धं सहकारसंस्थांसहकारसंस्थाम् आरब्धवान् । खैरामण्डलस्य क्षीरोत्पादकानां कूटस्य संस्थापनम् अपि एतस्य महोदयस्य मुख्ययोगदानमासीत् ।
 
१९०३तमे वर्षे अक्टोबर् मासस्य २२तमे दिनाङ्के [[गुजरातराज्यम्|गुजरातराज्यस्य]] आनन्दग्रामे त्रिभुवनदासस्य जन्म अभवत् । तदा आनन्दग्रामंआनन्दग्रामः तु बाम्बेराज्ये अन्तर्भूतः आसीत् । त्रिभवनदासःत्रिभुवनदासः तारुण्ये एव [[मोहनदासकरमचन्दगान्धिः|मोहनदासकरमचन्दगान्धीमोहनदासकरमचन्दगान्धि]]महाभागस्य प्रभावात् भारतस्वातन्त्र्यसङ्ग्रामे भागं गृहीतवान् । [[सरदार् वल्लभभायी पटेलः|सरदार् वल्लभभायी पटेलवर्यः]] अपि एतस्य आदर्शप्रायःआदर्शव्यक्तिः पथिदर्शकश्च असीत् । अनेकेषु आन्दोलनेषु त्रिभवनदासवर्यःत्रिभुवनदासवर्यः भागं गृहीत्वा त्रिवारं कारागृहवासमपि अनुभूतवान् ।
 
==सामाजिककार्याणि==
==सामाजिकाकार्याणि==
* वल्लभभायीवल्लभभायिपटेलवर्यस्य पटेलवर्यस्य मारदर्शनेमार्गदर्शने तिभुवनदासः आनन्द-उपमण्डलस्य अभ्युदयार्थं विविधकार्याणि कृतवान् । ग्रामस्य अस्पृश्यबालकानां कृते शालामेकां निर्मातुं हरिजनसेवकसङ्घंहरिजनसेवकसङ्घम् आरब्धवान् । तेन द्वारा हरिजनानां शाला आरब्धा । बालेभ्यः पाठ्योपकरणानां-वस्त्राणां वितरणं कृतम् । तद्द्वारा हरिजनांहरिजनानाम् आत्मविश्वासवर्धनाय साह्माजिकसमानतायसामाजिकसमानतायै च प्रयत्तवान् ।
* त्रिभुवनदासवर्यः आनन्दस्य स्थानीय वस्त्रकार्यागारात् वस्त्राणि विक्रेतुं सहकारिग्राहकसंङ्घं स्थापितवान् ।
 
* त्रिभुवनदासवर्येनत्रिभुवनदासवर्येण स्थापितंस्थापितस्य 'देशबन्धु मुद्रणालयस्य' द्वारा उत्तमान् पुस्तकान्पुस्तकानि पत्रिकाञ्चपत्रिकाश्च मुद्रापितवान्मुद्रितवान्
* खैरामण्डलस्य क्षीरोत्पादकसंस्थाद्वारा स्थलीयेभ्यः क्रीतं क्षीरं संस्करणं कृत्वा मुम्बईनगरे विक्रयणं कृतम् । एषा संस्था एव 'अमुल्' इति प्रसिद्धा जाता ।
 
[[वर्गः:रमोन् मैग्सेसे-पुरस्कारभाजः]]
"https://sa.wikipedia.org/wiki/त्रिभुवनदास_पटेल" इत्यस्माद् प्रतिप्राप्तम्