"त्रिभुवनदास पटेल" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ७:
* वल्लभभायिपटेलवर्यस्य मार्गदर्शने तिभुवनदासः आनन्द-उपमण्डलस्य अभ्युदयार्थं विविधकार्याणि कृतवान् । ग्रामस्य अस्पृश्यबालकानां कृते शालामेकां निर्मातुं हरिजनसेवकसङ्घम् आरब्धवान् । तेन द्वारा हरिजनानां शाला आरब्धा । बालेभ्यः पाठ्योपकरणानां-वस्त्राणां वितरणं कृतम् । तद्द्वारा हरिजनानाम् आत्मविश्वासवर्धनाय सामाजिकसमानतायै च प्रयत्तवान् ।
* त्रिभुवनदासवर्यः आनन्दस्य स्थानीय वस्त्रकार्यागारात् वस्त्राणि विक्रेतुं सहकारिग्राहकसंङ्घं स्थापितवान् ।
* त्रिभुवनदासवर्येण स्थापितस्य 'देशबन्धु मुद्रणालयस्य' द्वारा उत्तमान्उत्तमानि पुस्तकानि पत्रिकाश्च मुद्रितवान् ।
* खैरामण्डलस्य क्षीरोत्पादकसंस्थाद्वारा स्थलीयेभ्यः क्रीतं क्षीरं संस्करणं कृत्वा मुम्बईनगरे विक्रयणं कृतम् । एषा संस्था एव 'अमुल्' इति प्रसिद्धा जाता । एषः कूटः १९४७तमे वर्षे [[सरदार् वल्लभभायी पटेलः|वल्लभभायिपटेलस्य]] [[मोरारजी देसायी|मोरार्जीदेसायिवर्यस्य]] मार्गदर्शने संस्थापितः । त्रिभुवनदासवर्यः एतस्य कूटस्य प्रथमाध्यक्षः आसीत्
* १९६३तमे वर्षे रमोन्मेग्सेसे प्रशस्तिभाक् सञ्जातः ।
 
 
[[वर्गः:रमोन् मैग्सेसे-पुरस्कारभाजः]]
"https://sa.wikipedia.org/wiki/त्रिभुवनदास_पटेल" इत्यस्माद् प्रतिप्राप्तम्