"त्रिभुवनदास पटेल" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः ९:
* त्रिभुवनदासवर्येण स्थापितस्य 'देशबन्धु मुद्रणालयस्य' द्वारा उत्तमानि पुस्तकानि पत्रिकाश्च मुद्रितवान् ।
* खैरामण्डलस्य क्षीरोत्पादकसंस्थाद्वारा स्थलीयेभ्यः क्रीतं क्षीरं संस्करणं कृत्वा मुम्बईनगरे विक्रयणं कृतम् । एषा संस्था एव 'अमुल्' इति प्रसिद्धा जाता । एषः कूटः १९४७तमे वर्षे [[सरदार् वल्लभभायी पटेलः|वल्लभभायिपटेलस्य]] [[मोरारजी देसायी|मोरार्जीदेसायिवर्यस्य]] मार्गदर्शने संस्थापितः । त्रिभुवनदासवर्यः एतस्य कूटस्य प्रथमाध्यक्षः आसीत् ।
* १९६३तमे वर्षे रमोन्मेग्सेसे[[रमोन् मैग्सेसे-पुरस्कारः|रमोन्मेग्सेसे]]प्रशस्तिभाक् सञ्जातः ।
 
 
"https://sa.wikipedia.org/wiki/त्रिभुवनदास_पटेल" इत्यस्माद् प्रतिप्राप्तम्