"महाकाव्यम्" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
महाकाव्यलक्षणानि <br>
अ)मुख्यानि <br>
१ वस्तुविषयकानि - ऐतिहासिकं वृत्तं स्यात्, न कल्पितम्<br>
२ नेतृविषये - धीरोदात्त: <br>
३ रसविषये - विविधरसयुतं स्यात् <br><br>
आ)गौणानि<br>
1 आशीर्वस्तुनमस्क्रियारूपं मङ्गलम् आदौ। <br>
२ सर्गबन्ध:। <br>
३ ८-३० सङ्ख्या सर्गाणाम् <br>
४ प्रतिसर्गं पद्य सङ्ख्या ३० - २००<br>
५ पञ्चसन्धिसमन्वितम् । <br>
६ सूर्योदयास्तौ, उद्यानानि, जलक्रीडा, यात्रा एते वर्ण्या:।
७ सर्गान्तं पद्यं भिन्नेन च्छन्दसा। <br><br>
गौणानि लक्षणानि क्वचिद् व्यभिचरन्ति।यथा <br>
१ हरविजयकाव्ये ५० सर्गा: सन्ति। <br>
२ नैषधस्य कतिपयसर्गेषु द्विशताधिकानि पद्यानि विद्यन्ते । <br>३ भट्टिकाव्यस्य प्रथमे सर्गे २७ पद्यानि सन्ति।<br><br>
१ [[श्रीकृष्णविलासम्]] २ [[श्रीकृष्णविजयम्]] ३ [[राघवीयम्]] ४ [[आङ्गलसाम्राज्यम्]] ५ [[विशाखविजयम्]] ६ [[क्रिस्तुभागवतम्]] ७ [[नवभारतम्]] ८ [[भारतेन्दुः]] ९ [[विश्वभानुः]] १० [[मूषिकवंशम्]]११ [[कृष्णाभ्युदयम्]] १२ [[उत्तरनैषधीयचरितम्]] १३ [[कृष्णार्जुनीयम्]] १४ [[कृष्णीयम्]] १५ [[यदुनाथचरितम्]] १६ [[वासुदेवचरितम्]] १७ [[विष्णुविलासम्]] १८ [[शौरिकथा]] १९ [[केशवीयम्]] २० [[श्रीकृष्णचरितम् महाकाव्यम्]] २१ [[श्रीरामचरितम्]]
 
"https://sa.wikipedia.org/wiki/महाकाव्यम्" इत्यस्माद् प्रतिप्राप्तम्