"गान्धीनगरमण्डलम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः ४:
 
==भौगोलिकम्==
गान्धिनगरमण्डलस्य विस्तारः २,१६३ चतुरस्रकिलोमीटर्मितः अस्ति । [[गुजरातराज्यम्|गुजरातराज्यस्य]] मध्यभागे इदं मण्डलम् अस्ति । अस्य मण्डलस्य पूर्वे [[साबरकाठामण्डलम्|साबरकाठामण्डालं]], पश्चिमे [[अहमदाबादमण्डलम्]], उत्तरे [[मेहसाणामण्डलम्|मेहसाणामण्डलं]], दक्षिणे [[खेडामण्डलम्]] अस्ति । अस्मिन् मण्डले ६६७ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । अस्मिन् मण्डले चतस्रः नद्यः प्रवहन्ति । ताः यथा- [[साबरमतीनदी]], खारी, वात्रक, मेश्वो ।
 
==जनसङ्ख्या==
पङ्क्तिः २१:
{{गुजरातराज्यस्य मण्डलानि}}
 
[[वर्गः:गुजरातराज्यम्]]
[[वर्गः:गुजरातराज्यस्य मण्डलानि]]
 
"https://sa.wikipedia.org/wiki/गान्धीनगरमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्