"कच्छमण्डलम्" इत्यस्य संस्करणे भेदः

(लघु) clean up, replaced: मण्डलम् → जनपदम् (8) using AWB
No edit summary
पङ्क्तिः २०:
 
==भौगोलिकम्==
कच्छमण्डलस्य विस्तारः ४५,६५२ चतुरस्रकिलोमीटर्मितः अस्ति । इदं मण्डलं [[गुजरातराज्यम्|गुजरातराज्यस्य]] पश्चिमभागे वर्तते । अस्य मण्डलस्य पूर्वे [[बनासकाठाजनपदम्बनासकाठामण्डलम्|बनासकाठामण्डलं]], [[पाटणजनपदम्पाटणमण्डलम्|पाटणमण्डलं]] च, पश्चिमे अरब्बीसमुद्रः, उत्तरे [[पाकिस्तानम्|पाकिस्तानदेशः]], दक्षिणे 'गल्फ् आफ् कच्छ' अस्ति । अस्मिन् मण्डले ५८७ मिल्लीमीटर्मितः वार्षिकवृष्टिपातः भवति । [[गुजरातराज्यम्|गुजरातराज्ये]] विद्यमानः रणः, [[कच्छस्य लघुरणः]] च अस्मिन्नेव मण्डले अन्तर्भवति ।
 
==जनसङ्ख्या==
पङ्क्तिः ३८:
 
{{Geographic location
|Centre = [[कच्छजनपदम्कच्छमण्डलम्]]
|North = [[पाकिस्तानम्]]
|East = [[बनासकाठाजनपदम्बनासकाठामण्डलम्]] <br /> [[पाटणजनपदम्पाटणमण्डलम्]]
|South = गल्फ् आफ् कच्छ्
|West = अरब्बीसमुद्रः
}}
 
[[वर्गः:गुजरातराज्यम्]]
[[वर्गः:गुजरातराज्यस्य मण्डलानि]]
 
"https://sa.wikipedia.org/wiki/कच्छमण्डलम्" इत्यस्माद् प्रतिप्राप्तम्