"ब्राह्मीलिपिः" इत्यस्य संस्करणे भेदः

No edit summary
No edit summary
पङ्क्तिः १:
'''ब्राह्मीलिपिः''' [[भारतम्|भारतदेशस्य]] पुरातनलिपि: अस्ति। इदं प्राचीन [[सरस्‍वतीलिपिः|सरस्वतीलिपे:]] परिवर्तितं रूपम् च खरो। एतत् भारतस्य दक्षिणएशियायाः च [[लिपिः|लिपिनां]] माता अस्ति। सम्राट [[अशोक:]] एतत् लिपौ प्राकृतभाषाम् अलिखत्।
{{Infobox writing system
|name=ब्राह्मीलिपिः
|sample=Aramaic Inscriptures in Sarnath.jpg
|caption= '''ब्राह्मी'''लिप्यां शिलालेखः
|type=[[अबुगिडा लेखनप्रकारः]]
|languages= [[संस्कृतम्]], तोचेरियन्, [[प्राकृत]]भाषा
|time=प्रायः क्रैस्तपूर्वं ६००तः क्रैस्तवीय ५०० शतकम्
|fam1=प्रोटो-सिनेटिक् वर्णाः
|fam2=ध्वन्यात्मकवर्णाः
|fam3= अरमईक् लिपिः
|children=[[गुप्तलिपिः]],[[पल्लवलिपिः]], तथा वह्यः [[भारतीयलिपयः]]
|sisters=[[खरोष्ठीलिपिः]]
|unicode = [http://www.unicode.org/charts/PDF/U11000.pdf Unicode.org chart]
|ISO 15924 = Brah, 300
|direction = वर्णानां वामतो गतिः
|Unicode alias Brahmi
|Unicode range=U+11000–U+1107F
}}
 
 
 
[[चित्रम्:Aramaic Inscriptures in Sarnath.jpg|Thumb|300px|left|ब्राह्मीलिप्यां शिलालेखः]]
 
प्रायः क्रिस्तोः पूर्वं षष्ठ- पञ्चमशताब्दाभ्यां प्रागेव उपयुज्यमाना लिपिरियम् इदानीमुपलब्धासु लिपिषु प्राचीनतमा विद्यते । प्राचीनावशेषेषु अशोककालीनानि शिलाशासनानि प्रामुख्यं वहन्ति, ब्राह्मीलिप्या निबध्दत्वात् । ब्रह्मणा सृष्टा इयं लिपिः इति नः श्रध्दा । उक्तञ्च –
"https://sa.wikipedia.org/wiki/ब्राह्मीलिपिः" इत्यस्माद् प्रतिप्राप्तम्