"मलेरियारोगः" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
[[चित्रम्:Anopheles stephensi.jpeg|thumb|200px]]
'''मलेरिया''' कश्चन रोगविशेषः[[रोगः|रोग]]विशेषः । एषः सांक्रामिकः [[रोगः]] भवति । प्लास्मोडियंजात्यासहितः प्रोटोसोवन्-जीवाणुः अस्य रोगस्य कारणीभूतः जीवाणुः इति । पञ्चजातीयप्लास्मोडियं जीवाणवः मनुष्यस्य मलेरियारोगस्य कारणीभूताः भवन्ति इति । मलेरिया अधिकप्रमाणेन पीडितः भवति चेत् प्लास्मोडियं फाल्सिपारम् जीवाणुः कारणीभूतः भवति । सामान्यतया एषः मरणान्तिकः [[रोगः]] न । प्लास्मोडियं न्यूलेसिमक्याक् जीवाणुः मर्कटेषु मलेरिया आगन्तुं कारणीभूतः भवति । एषः रोगः अमेरिकाखण्डस्य[[अमेरिका]]खण्डस्य केषुचित् प्रदेशेषु, एष्या, आफ्रिकादिषु उष्णवलयेषु प्रसरितः अस्ति । प्रतिवर्षं सामान्यतया ३५०-५०० दशलक्षजनाः ऋग्णाः भवन्ति इति । एकदशलक्षतः त्रीणिदशलक्षपर्यन्तं जनाः मरणं प्राप्नुवन्ति । एतेषु अधिकाः [[आफ्रिकाखण्डः|आफ्रिकाखण्डस्य]] उपसहाराप्रान्तस्य तत्रापि शिशवः मृताः इति । सामन्यतया अनाफिलिस् इति स्त्रीमशकः दशति चेत् एषः रोगः आगच्छति । अस्य रोगस्य कारणीभूताः एते मशकाः इति संशोधितम् अस्ति । रोगग्रस्तेषु [[मनुष्यः|मनुष्येषु]] अनिमिया (रक्तहीनता), श्वासोच्छ्वासे क्लेशः, (ट्याकिकार्डिया) हृदयस्पन्दनाधिक्यादि विशिष्टाः रोगलक्षणाः भवन्ति । एतैः सह [[ज्वरः]], शैत्यादि लक्षणानि च दृश्यन्ते ।
कारणीभूताः एते मशकाः इति संशोधितम् अस्ति । रोगग्रस्तेषु मनुष्येषु अनिमिया (रक्तहीनता), श्वासोच्छ्वासे क्लेशः, (ट्याकिकार्डिया) हृदयस्पन्दनाधिक्यानि विशिष्टाः रोगलक्षणाः भवन्ति । एतैः सह ज्वरः, शैत्यादि लक्षणानि च दृश्यन्ते ।
 
==रोगलक्षणानि==
मलेरियारोगस्य कानिचन लक्षणानि सन्ति । तानि, [[ज्वरः]], कम्पनम्, (आर्थाल्जिया) सन्धिवेदना, रक्तहीनता, अशक्तता, हिमोग्लोबिनूरिया इत्यादीनि । अस्य रोगस्य मख्ये लक्षणे वैव्याक्स्, ओवेले च । दिनद्वये एकवारं ४ तः ६ घण्टाः यावत् शीतज्वरादिकम् भवति । फाल्सिप्यारं ज्वरः प्रति ३६-४८ घाण्टासु एकवारम् आगच्छति । मलेरियारोगेण ज्ञापकः शक्तिः न्यूना भवति । नरदोषः अपि भवति । अक्षिपटलम् श्वेतवर्णे भवति चेत् मस्तिष्कमलेरियालक्षणम् इति । तीव्रमलेरिया फाल्सिप्यारं द्वारा उत्पद्यते । ६-१४ दिनानन्तरं अस्य लक्षणानि दृश्यन्ते । चिकित्सा न प्राप्यते चेत् मरणं भविष्यति । शिशवः एवं गर्भिणिस्त्रियः अधिकतया पीडिताः सन्ति । मूत्रपिण्डयोः वैफल्यं दृश्यते अनेन रोगेण ।
 
{| class="wikitable"
पङ्क्तिः ३४:
 
==कारणानि==
फैलम्-एपिकाम्प्लेक्सा मध्ये विद्यमान प्लास्मोडियम् जात्यासहिताः प्रोटोसोवन् परजीवाणवः अस्य रोगस्य कारणीभूताः भवन्ति । मनुष्येषु, मलेरियारोगस्य फाल्सिप्यारम्, मलेरिये, ओवले, वैव्याक्स्, न्योलेसि परजीवाणवः कारणीभूताः भवन्ति । अस्य रोगस्य संक्रमणाय प्रमुखः परजीवाणुः फाल्सिप्यारम् भवति ।भवति । प्लास्मोडियं परजीवाणुः सरिसृप-पक्षि-मर्कट-दंशकप्राणिषु च संक्रमणं करोति । मर्कटे विद्यमानाः मलेरियासम्बद्धाः केचन संक्रमिकरोगाः मनुष्येषु सङ्क्रमन्ते इति ।
 
==रोगोत्पत्तिः==
[[चित्रम्:Symptoms of Malaria.png|200px|thumb|रोगलक्षणानि]]
मनुष्येषु मलेरियारोगः द्विधा उत्पद्यते (सङ्क्रमितः भवति) । एक्सोएरिथ्रोसिटिक् एरिथ्रोसिटिक् च इति । एक्सोएरिथ्रोसिटिक् स्थरः यकृत् तथा अस्य व्यवस्थायां सङ्क्रमितः भवति । एरिथ्रोसिटिक् स्तरः रक्तकणेषु सङ्क्रमितः भवति । रोगसंक्रमितः मशकः यदा व्यक्तिं दशति तदा स्वलालारसे विद्यमान स्पोरोजोवाय्ट्जीवाणवः रक्ते प्रविष्य यकृत् प्रविशन्ति । ३० निमेषेषु स्पोरोजोवाय्ट्-अणवः हेपटोसैट्-कणान् संक्रमिताः भवन्ति । ६तः १५ दिनेषु रोगलक्षणं विना स्वसंख्यान् (रोगाणवः) वर्धयन्ति । [[यकृत्]]-प्रविश्य विभिन्नतया सहस्रसंख्यया मिरोजोवाय्ट्-अणवः उत्पत्स्यन्ते । यकृदस्य अन्तर्भागे जीवाणवः संलग्नाः भवन्ति । परीक्षा समये न लभ्यन्ते । परजीवाणवः रक्ते संक्रमिताः भवन्ति । परजीवाणवः मिरोजोवाय्ट्-जीवाणवश्च एकस्मिन् काले बहिरागत्य ज्वरबाधाम् उत्पादयन्ति इति । केचन मिरोजोवाय्ट्-जीवाणवः पुरुष-स्त्रीगेमेटोसैट्-रूपेण परिवर्तिताः भवन्ति । यदा मशकाः मनष्यं दंशन्ति तदा रक्ते विद्यमानान् गेमेटोसैट्-जीवाणून् आकर्षयन्ति ।
केचन मिरोजोवाय्ट्-जीवाणवः पुरुष-स्त्रीगेमेटोसैट्-रूपेण परिवर्तिताः भवन्ति । यदा मशकाः मनष्यं दंशन्ति तदा रक्ते विद्यमानान् गेमेटोसैट्-जीवाणून् आकर्षयन्ति ।
==रोगनिर्णयः==
[[१८८०]] तमे वर्षे चार्ल्स’चार्ल्स लावेरन्लावेरन्’ नामकः प्रप्रथमतया रक्ते परजीवाणून् संशोधितवान् । रक्तपरीक्षा तु सूक्षदर्शकयन्त्रस्य सहायेन क्रियते । अनया परीक्षया एव मलेरियारोगस्य अस्तित्वं ज्ञातः भवति । आफ्रिकादेशे ज्वरं (रक्तनञ्जस्य) आघातं च सामन्यतया तीव्रमलेरीया इति अन्यथा निर्णयन्ति । मारणान्तिकरोगाणां चिकित्सायाः वैफल्याय एषः निर्णयः कारणीभूतः इति । तीव्रमलेरियारोगस्य निर्णयार्थं “प्यारासिटेमिया(रोगः)” एव समर्थः इति वक्तुं न शक्यते । किन्तु, प्यारासैटेमियारोगस्य इतराः सहवर्तिरोगाणां च सामर्थ्यं भवेदिति । अस्य रोगस्य निर्णयार्थं रक्तपरीक्षा तु आवश्यकी । किन्तु, लालारसस्य मूत्रस्य च पर्यायत्वेनापि परीक्षेते ।
 
==चिकित्सा==
फाल्सिप्यारम्-संक्रमिताः अस्वस्थाः चेत् वैद्यालये[[चिकित्सालयः|चिकित्सालये]] सत्वरचिकित्सा देया । वैव्याक्स्, ओवले-संक्रमिताः च अस्वस्थाः चेत् सत्वरचिकित्सा अनपेक्षिता.........चिकित्सा किन्तु, बाह्यरोगविभागे चिकित्सां दातुं शक्यते इति । मलेरियाचिकित्सा निरोधकौषधान् संरक्षकक्रमान् च सहिता भवति । सुक्रमे यदि उपचारान् क्रियते तर्हि अस्वस्थः स्वस्थः भविष्यति ।
 
==रोगनिरोधकनि औषधानि==
मलेरीयारोगस्य नैकानि औषधानि अद्यत्वे लभ्यन्ते । एतेषु औषधेषु परिणामकारि एवं न्यूनमूल्ये लभ्यमानं ’क्लोरोक्विन्’ [[औषधम्]] इति । अद्यापि बहुषु देशेषु अस्य उपयोगम् अधिकतया कुर्वन्ति । औषधनिरोधशक्तिसन्ततीनां विरुद्धं चिकित्सां दातुं बीटब्लाकर्-प्रोप्रोनोलाल्-औषदस्य संशोधनं कृतम् इति । प्लास्मोडियं-जीवाणवः रक्तकणान् प्रविश्य रोगस्य संक्रमणं, परजीवाणूनां वृद्धिञ्च कुर्वन्ति । वृद्धिं संक्रमणञ्च प्रोप्रनोलाल्-औषधं निवारतम् अस्ति इति । प्रोप्रनोलाल्-औषधं मलेरिया रोगस्य चिकित्सार्थं बहु उपयुक्तम् इति [[२००६]] तमे वर्षे डिसम्बर्मासे ’नार्थवेश्ट्रन् विश्वविद्यालयः” संशोधितः अस्ति ।
 
*अन्यानि औषधानि-
"https://sa.wikipedia.org/wiki/मलेरियारोगः" इत्यस्माद् प्रतिप्राप्तम्