"द्वैतदर्शनम्" इत्यस्य संस्करणे भेदः

No edit summary
पङ्क्तिः १:
त्रिषु वेदान्तेषु '''माध्वसिद्धान्तः''' प्रसिद्धम्अन्यतमः अस्ति।अस्ति । अस्य सिद्धान्तस्य प्रतिपादकः [[मध्वाचार्यः]] भवति। [[मध्वाचार्यः|मध्वाचार्यस्य]] अपरं नाम "पूर्णप्रज्ञः" इति।
एवमेव "आनन्दतीर्थः" इत्यपि प्रसिद्धिरस्य। यद्यपि जीवेश्वरयोः भेदं सांख्याः, नैय्यायिकाः, वैशेषिकाः, जैमिनीयादयः अङ्गीकुर्वन्ति। तथापि अस्य सिद्धान्तस्यैव द्वैतदर्शनमिति नाम प्रसिद्धम् अस्ति। अस्मिन्न दर्शने परमात्म, जीवात्म, जडस्यच परस्परं भेदं निरूपितम् अस्ति। अस्य मतस्य “ब्रह्मसम्प्रदायः” इत्यपि व्यवहारो अस्ति।
==प्रमाणम्==
"https://sa.wikipedia.org/wiki/द्वैतदर्शनम्" इत्यस्माद् प्रतिप्राप्तम्